________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ६७१] १६. काष्ठासंघ-नन्दीतट गच्छ २६९ लेखांक ६६७ - अतिशय जयमाला
धर्मसेन पट्चत्वारिंशत् शुभगुणगणै राजते योरिहंता । स्वस्वस्थाने स्थितनरसुरान् वर्षते धर्मतोयं ॥ तस्मै देयो जलकुसुमभरैर्दीपसद्धृपकैश्च । काष्ठासंघे भुवनविदिते धर्मसेनैः सूरिभिः ॥ ९
( म. २४) लेखांक ६६८ -
काम क्रोध परिहरवि काष्ठासंघमंडन भयो । कवि वीरदास सचूं चवी धर्मसेन भट्टारक जयो ॥२
( भा. ७ पृ. १६) लेखांक ६६९ - १ मूर्ति
विश्वसेन सं. १५९६ वर्षे फा. वदि २ सोमे श्रीकाष्ठासंघे नरसिंघपुरा ज्ञातीय नागर गोत्रे म. रत्नस्त्री भा. लीलादे...नित्यं प्रणमति भ. श्रीविश्वसेन प्रतिष्ठा ॥
( भा.७ पृ. १६) लेखांक ६७० - आराधनासारटीका
इति आराधनाटीका समाना | भ. श्रीविश्वसेनेन लखिता। श्रीकाष्ठासंघे नंदीतटगच्छाधिराज भ. श्रीविमलसेन तत्पट्टे भ. श्रीविशालकीर्तिगुरुभ्यो नमः ।
(ना. १०२) लेखांक ६७१ -
काष्टासंघ गुरुराय लक्ष्मीसेनह गुरु भणिए । धर्मसेन तस पाटि नाम यस श्रवणे सुणिए । विमलसेन विख्यातकीर्ति राय राणा रीझे। सर्व सौख्य संपत्ति नाम परभाती लीजे ॥
For Private And Personal Use Only