________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६. काष्ठासंघ- नन्दीतट गच्छ
- ६५४ ]
२६५
लेखांक ६५१ - शीतलनाथ मूर्ति
सोमकीर्ति
संवत् १५३२ वर्षे वैसाख सुदि ५ रवौ काष्ठासंघे नंदीतटगच्छे भ. श्री भीमसेन तत्पट्टे सोमकीर्ति आचार्यश्री वीरसेनसूरियुक्त प्रतिष्ठित नारसिंज्ञातिय बोरढेकगोत्रे चापा भार्या परगू... ।
( अ. ४ पृ. ५०२ )
लेखांक ६५२ - यशोधरचरित
Acharya Shri Kailassagarsuri Gyanmandir
लेखांक ६५४
नन्दीतटाख्यगच्छे वंशे श्रीरामदेवसेनस्य । जातो गुणार्णवकाः श्रीमांच श्री भीमसेनेति ।। ९३ निर्मितं तस्य शिष्येण श्रीयशोधरसंज्ञिकं । श्री सोमकीर्तिमुनिना विशोध्याधीयतां बुधाः ।। ९४ वर्षे षट्त्रिंशसंख्ये तिथिपरिगणिना युक्तसंवत्सरे वै । पंचम्यां पौषकृष्णे दिनकरदिवसे चोत्तराभे हि चंद्रे ॥ गौढियां मेदपाटे जिनवरभवने शीतलेन्द्रस्य रम्ये । सोमादी कीर्तिनेदं नृपवरचरितं निर्मितं शुद्धभक्त्या ॥ ९५ ( प्रस्तावना पृ. २६, कारंजा जैन सीरीज, १९३१ )
लेखांक ६५३ - १ मूर्ति
सं. १५४० वर्षे वैशाख सुदि १० बुध श्रीकाष्ठासंघे भ. श्री सोमकीर्ति प्र. भट्टेड राजा कामिकगोत्रे सा. ठाकुरसी भा. रूषी पुत्र योधा प्रणमति ।
( भा. ७ पृ. १६
गुर्जर देस मझार गढ पात्रापुर दुर्धर । सुलतान पीरोज साह खान वजीर घन समुधर || तेह सभा शृंगार नर सुर भूपति देखत । पद्मा देवि प्रसन्न पालखी अंतरीक्ष पेखत || सकलवादीभकुंभपंचानन बादवादि सेवत चरण । जयसागर एवं वदति श्रीसोमकीर्ति मंगलकरण || ३५
For Private And Personal Use Only
विमलपुराण
( म. ४९