________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२०
भट्टारक संप्रदाय
श्रीमाथुरानूकललामभूतो भूनाथमान्यो गुणकीर्तिसूरिः ॥ ५
• पट्टे तदीयेजनि पुण्यमूर्तिः श्रीमान् यशः कीर्तिरनल्पशिष्यैः ।। ६ ...तेजोनिधिः सूरिगुणाकरोस्ति पट्टे तदीये मलयादिकीर्तिः ॥ ७ ...पट्टे ततोस्यारिरनंगसंगभंगः कले: श्रीगुणभद्रसूरिः || ८ आनाये वरगर्गगोत्रतिलकं तेषां जनानंदकृत् । यो अन्ययमुखसाधुमहितः श्रीजैनधर्मावृतः ॥ दानादिव्यसनो निरुद्ध कुनयः सम्यक्त्वरत्नांबुधिः । जज्ञे सौ जिणदास साधुरनघो दासो जिनांद्वियोः ॥ ९
( से. २४ )
Acharya Shri Kailassagarsuri Gyanmandir
[ ५६५ -
लेखांक ५६६ - [ पंचास्तिकाय ]
संवत् १५१२ वर्षे माघ वदि २ बुधे श्रीकाष्ठासंघे माथुरगच्छे भ. श्रीगुणकीर्तिदेवाः तत्पट्टे भ. श्रीयशः कीर्तिदेवाः तत्पट्टे श्रीमलयकीर्तिदेवाः तत्पट्टे भ. श्रीगुणभद्रदेवाः । भ. श्रीगुणभद्वैर्निजकर्मक्षयाय इदं पंचास्तिकायशास्त्रं ब्र. धर्मदासाय प्रतं ॥
( का. ४१२ )
लेखांक ५६७ - [ ज्ञानार्णव ]
संवत १५२१ वर्षे असाढ सुदि ६ सोमवासरे श्रीगोपाचलदुर्गे तोमरवंशे राजाधिराजश्रीकीर्तिसिंहराज्ये प्रवर्तमाने श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे भ. श्रीगुणकीर्तिदेवाः तत्पडे भ. श्रीयश: कीर्तिदेवाः तत्पट्टे भ श्रीमलयकीर्तिदेवाः तत्पट्टे भ. श्रीगुणभद्रदेवाः तदान्नाये गर्गगोत्रे ||
+
(अ. ५ पृ. ४०३ )
लेखांक ५६८ - आदिनाथ मूर्ति
सं. १५२९ वै. सुदी ७ बुधे श्रीकाष्ठासंघे भ. श्रीमलयकीर्ति भ. गुणभद्रानाये अप्रत्कान्वये मित्तलगोत्र ॥
( भा. प्र. पु. ८ )
For Private And Personal Use Only
लेखांक ५६९ - आदिनाथ मूर्ति
सं. १५३१ फाल्गुण सुदी ५ शुक्रे श्रीकाष्ठासंघ भ. गुणभद्रान्नाये जैसवाल सा. काल्हा भार्या जयश्री
॥
( भा. प्र. पृ. ८ )