________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
[५२९
समभवदिह जैनद्योतिका दीपिकेव ॥ तत्पट्टांबुजहर्षवर्षतरणिर्भट्टारको भासुरो जैनग्रंथविचारकेलिनिपुणः श्रीधर्मकीया॑ह्वयः । तेनेदं रचितं पुराणममलं गुर्वाज्ञया किंचन संक्षेपेण विबुद्धिनापि सुहृदा तत् शोध्यमेतद्धृवम् ।। वर्षे व्यष्टशते चैकाग्रसप्तत्यधिके रवौ । आश्विन कृष्णपंचम्यां ग्रंथोयं रचितो मया ॥
[म. प्रा. पृ. ७६१] लेखांक ५३० - पार्श्वनाथ मूर्ति
संमत १६८१ वर्षे माघ सुदी १५ गुरौ भ. धर्मकीर्ति उपदेशात् परवारज्ञातौ ॥
(पा. ९८) लेखांक ५३१ - षोडशकारण यंत्र
सं. १६८२ मार्गसिर वदि-रवौ भ. ललितकीर्तिपट्टे भ. धर्मकीर्ति गुरूपदेशात् परवार धना मूर सा. हठीले भार्या दमा पुत्र दयाल भार्या केशरि भोजे गरीबे मालदास भार्या सुभा...॥
__ (प्रानपुरा, अ. ३ पृ. ४४५) लेखांक ५३२ - १ यंत्र
संवत १६८३ फाल्गुन सुदी ३ श्रीधर्मकीर्ति उपदेशात् सं. मुकुट भा. किशुन एते नमन्ति ।।
[अहार, अ. १० पृ. १५६ ] लेखांक ५३३ – पार्श्वनाथ मूर्ति
सकलकीर्ति संमत १७११ भ. सकलकीर्ति सा. लाले पुत्रवते प्रणमंति ॥
[ परवार मंदिर, नागपुर ]
For Private And Personal Use Only