________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ५१३] ११. बलात्कार गण-सूरत शाखा लेखांक ५०९ - ( गणितसार संग्रह )
देवेंद्रकीर्ति संवत १८४२ मिति वैसाख सुदि ११ भ. श्रीविद्याभूषण इदं गणित छत्तिसी भ. श्रीदेवेंद्रकीर्तिजी प्रदत्तं शुभं भूयात् ।
(का.६४) लेखांक ५१० -- पट्टावली
श्रीविद्यानंदीपट्टोधरधीराणां श्रीमत्खंडेलवालज्ञातीयशुद्धवंशोभूवानाम् .."भट्टारकोत्तंसश्रीमद्देवेंद्रकीर्तिभट्टारकाणां तपोराज्याभ्युदयार्थ भन्यजनैः क्रियमाणे श्रीजिननाथाभिषेके सर्वे जनाः सावधाना भवंतु । इति श्रीनंदिसंघविरुदावली श्रीसुमतिकीर्तिकृता संपूर्णा ॥
(जैनसिद्धांत १७ पृ. ५३) लेखांक ५११ - पट्टावली
विद्याभूषण खंडिल्यान्वयशृंगारहाराणां देवेंद्रकीर्तिपट्टधारसुरिविरदावलिसमूहविराजमान श्रीमद्विद्याभूषणभट्टारकाणाम् ।
[ जैनमित्र १९-६-१९२४ ] लेखांक ५१२ - पद्मावती मूर्ति
धर्मचंद्र ___ सं. १८९९ वैशाख सुद १२ गुरुवार श्रीमूलसंघे सरस्वतीगच्छे बलाकारगणे कुंदकुंदाचार्यान्वये भ. श्रीविद्यानंदि तत्पट्टे भ. श्रीदेवेंद्रकीर्ति तत्पट्टे भ. श्रीविद्याभूषणजी तत्पट्टे भ. श्रीधर्मचंद्र तत्गुरुभ्राता पंडित भाणचंद उपदेशात् सा. वेणिलाल केसुरदास तत्सुता बाई इछाकोर नित्यं प्रणमति ।
[ सूरत दा. पृ. ४३ ] लेखांक ५१३ - पट्टावली ____ भट्टारकवरेण्यविद्याभूषणविद्यमानदत्तनंदिसंघपदानां गछाधिराजभट्टारकवरेण्यपरमाराध्यपरमपूज्यश्रीभट्टारकधर्मचंद्राणां तपोराज्याभ्युदयार्थ
For Private And Personal Use Only