________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११. बलात्कार गण-सूरत शाखा १८७ तत्पट्टामलभूषणं समभवदैगंबरीये मते । चंचबईकरः सभातिचतुरः श्रीमत्प्रभाचंद्रमाः ॥ तत्पट्टेजनि वादिवृन्दतिलकः श्रीवादिचंद्रो यतिस्तेनायं व्यरचि प्रबोधतरणिर्भव्याब्जसंबोधनः ।। २ ॥ वसुवेदरसाब्जांके वर्षे माघे सिताष्टमी दिवसे । श्रीमन्मधूकनगरे सिद्धोयं बोधसंरम्भः ॥ ३ ॥
( जैन साहित्य और इतिहास पृ. २६८ )
लेखांक ४९४ - श्रीपाल आख्यान
प्रगट पाट त अनुक्रमे मानु ज्ञानभूषण ज्ञानवंतजी। तस पद कमल भ्रमर अविचल जस प्रभाचंद्र जयवंतजी ॥ जगमोहन पाटे उदयो वादीचंद्र गुणालजी। नवरस गीते जेणे गायो चक्रवर्ति श्रीपालजी ॥ संवत सोल एकावनावर्षे कीधो ये परबंधजी।
[जैन साहित्य और इतिहास पृ. २७० ] लेखांक ४९५ - यशोधरचरित
तत्पदृविशदख्यातिर्वादिवृन्दमतल्लिका। कथामेनां दयासिद्धयै वादिचंद्रो व्यरीरचत् ।। ८०॥ अंकलेश्वरसुग्रामे श्रीचिंतामणिमंदिरे। सप्तपंचरसाब्जांके वर्षेकारि सुशास्त्रकम् ॥ ८१ ॥
(उपर्युक्त पृ. ७१२).
लेखांक ४९६ - पार्श्वनाथ छंद
मव्हा नयरे तोरो वास श्रीसंघनी तू पूरे आस ॥ ७२ ॥ ...झानभूषण गुरु ज्ञानभंडार सरस्वतीगछमाहे शृंगार ॥ ७४ ॥ तस पाटे दीठे आनंद प्रभा विराजित प्रभासुचंद्र । वादिचंद्र वर सुधा सुलीह
For Private And Personal Use Only