________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Anh
- ४३७] ११. बलात्कार गण-सूरत शाखा
तमहं भक्तितो वंदे विद्यानंदी सुसेवकः । ग्रंथसंख्या १३६२ संवत १५९१ वर्षे आषाढमासे शुक्लपक्षे लिखितं ।।
[म. प्रा. पृ. ७६० ] लेखांक ४३५ - [पंचास्तिकाय ] ____स्वस्ति श्रीमूलसंघे हुबड ज्ञातीय सा. कान्हा भार्या रामति एतेषां मध्ये सा. लखराजेन मोचयित्वा पंचास्तिकायपुस्तकं श्रीविद्यानंदिने ज्ञानावरणीकर्मक्षयार्थ दत्तं शुभं भवतु ।
(का. ४१२) लेखांक ४३६ - हनुमचरित्र
अजित जैनेंद्रशासनसुधारसपानपुष्टो देवेंद्रकीर्तियतिनायकनैष्ठिकात्मा । तच्छिष्यसंयमधरेण चरित्रमेतत् सृष्टं समीरणंसुतस्य महर्धिकस्य ॥ ९१ गोलाशृंगारवंशे नभसि दिनमणिवीरसिंहो विपश्चित् । भार्या वीधा प्रतीता तनुरुहविदितो ब्रह्मदीक्षाश्रितोभूत् ।। तेनोचैरेष ग्रंथः कृत इति सुतरां शैलराजस्य सूरेः । श्रीविद्यानंदिदेशात् सुकृतविधिवशात सर्वसिद्धिप्रसिद्धयै ॥ ९३ इदं श्रीशैलराजस्य चरितं दुरितापहं । रचितं भृगुकच्छे च श्रीनेमिजिनमंदिरे ॥ ९४ प्रमाणमस्य ग्रंथस्य द्विसहस्रमितं बुधैः । श्लोकानामिह मन्तव्यं हनुमचरिते शुभे ॥ ९७
(भा. प्र. पृ. ७) लेखांक ४३७ - धनकुमारचरित
गुणभद्र ___ संवत १५०१ वर्षे माघमासे शुक्लपक्षे राकायां तिथौ बुधे अद्येह भृगुकच्छपत्तने श्रीमूलसंघे सरस्वतीगच्छांभोजदिनमणि भ. श्रीपद्मनंदिदेवास्तच्छिष्यो विख्यातकीर्तिमुनिश्रीदेवेंद्रकीर्तिदेवस्तच्छिष्यः सकलकलोद्भवमुनिश्रीविद्यानंदिदेवस्तच्छिष्यब्रह्मचारिछाहडेन स्वकर्मक्षयार्थ श्रीधनकुमारचरितं लिखापितं ॥
[म. प्रा. पृ. ७३४ ]
For Private And Personal Use Only