________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
[४१८ -
लेखांक ४१८ - पट्टावली
श्रीहर्षचंद्रस्य मुनेः सुपट्टे जिनागमात्प्राप्तसमस्ततत्त्वः। शुद्धेन शीलेन विराजमानो भट्टारकः श्रीशुभचंद्र आसीत् ।। ५२
[जैन सिद्धांत १७ पृ. ५९ ] लेखांक ४१९ - पट्टावली
अमरचंद्र ज्ञानेश्वरस्य शुभचंद्रमुनीश्वरस्य सिंहासनेमरनरेश्वरवंद्यमाने । सर्वागमार्थसुमहार्णवपारगामी दिव्यत्यसौ अमरचंद्रमहामुनींद्रः ।।५३
(उपर्युक्त) लेखांक ४२० - ऐतिहासिक पत्र
सं. १७४८ वर्षे माहा शुदी १० सोमवारे गाम मेलुडे भ. अमरचंद्रजी गाम घाटयोल थाप्या।
( भा. १३ पृ. ११३) लेखांक ४२१ -- पट्टावली
___ रत्नचंद्र मणिहर्षशुभेदूनां पट्टेभूदमरेंदुजित्। तत्पादाभोजहंसोस्ति रत्नचंद्रो यतीश्वरः ।। ५५
(जैन सिद्धांत १७ पृ. ६०) लेखांक ४२२ - मंदिर लेख
___ॐ स्वस्ति विक्रमादित्यसमयातीत संवत् १७७४ वर्षे शाके १६३९ प्रवर्तमाने माह सुदी १३ रवि श्रीदेवगढ नगरे महाराजाधिराज महारावत श्रीपृथवीसिंहजी विजयराज्ये कुंवर श्रीपहाडसिंघ विराजमाने श्रीमूलसंधे बलात्कारगणे श्रीकुंदकुंदाचार्यान्वये भ. रत्नचंद्र तत्पट्टे भ. हर्षचंद्र तत्पट्टे भ. शुभचंद्र तत्पट्टे भ. श्रीअमरचंद्र तत्पट्टे भ. श्रीरत्नचंद्रगुरूपदेशात् श्रीमत् हूंबडज्ञातीय मंत्रीश्वरगोत्रे संघवी वर्षावत भार्या नानी 'श्रीमल्लिनाथ प्रासाद प्रतिष्ठा महामहोत्सवैः सह कराविता ।।
[देवगढ़, दा. पृ. ६८]
For Private And Personal Use Only