________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६० भट्टारक संप्रदाय
[ ४०१ - लेखांक ४०१ - पट्टावली
यश कीर्ति श्रीरत्नकीर्तिपदपुष्करालिरादेष्टमुख्यो यशकीर्तिसूरिः । पादौ भजामि सुहचेष्टमूर्तिर्देदीप्यातां को मुनिचक्रवर्ती ॥ ३८
( उपर्युक्त) लेखांक ४०२ - ऐतिहासिक पत्र
तार पुठे तेणानेक पाटे आचार्य यसकीर्ति नोगामे थाप्या तार पुठे केटलाक मास दिवसे अनंतकीर्ति आदि लेईने जण ६३. दक्षिणदेसे गुरुपासे आज्ञा लेईने विहार को ते आज दिवस सुदी दक्षिणदेशमाही रत्नकीर्तिना पाटधर कहावे छे तेणाना पाट सुदी नग्न चाल्या आवे छे... सं. १६१३ वर्षे जसकीर्तिये बागड माहे गाम भीलोडे काल कन्यो ।
( भा. १३ पृ. ११३) लेखांक ४०३ - पट्टावली
गुणचंद्र जीयाच्छ्रीकीर्तिकीर्तिस्फुरतरगुणयुक् सिंहनंदी यतींद्रो। व्याख्याव्यामोहितार्यत्रिभुवनपतिभिः सेव्यपादारविंदः ।। ३९ तच्छिष्यसूरिर्गुणचंद्रनामा न्यायागमाध्यात्मगुणैकधाम । साहित्यसल्लक्षणशास्त्रसीम जीयाद्धरिच्यां गुणरत्नवेश्म ॥ ४०
___ [जैन सिद्धांत १७ पृ. ५८] लेखांक ४०४ - अनंतनाथ पूजा
संवत् षोडशत्रिंशतैष्यपलके पक्षेवदाते तिथौ .. पक्षत्यां गुरुवासरे पुरजिनेट् श्रीशाकमार्गे पुरे ।
श्रीमध्एंबडवंशपद्मसविता हर्षाख्यदुर्गी वणिक्
सोयं कारितवाननंतजिनसत्पूजां वरे वाग्वरे ॥ श्रीरत्नकीर्तिभगवज्जगतां वरेण्यश्चारित्ररत्ननिवहस्य बभार भारं । तहीक्षितो यतिवरो यशकीर्तिकीर्तिश्चारित्ररंजितजनोद्वहितासुकीर्तिः ॥
तच्छिष्यो गुणचंद्रसूरिरभवञ्चारित्रचेतोहरस्तेनेदं वरपूजनं जिनवरानंतस्य युक्त्यारचि ।।
(हि. १४ पृ. ९६)
For Private And Personal Use Only