________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
भट्टारक संप्रदाय
[३८५ - प्रतिष्टितं सेनगणे बघेरवाल ज्ञातिय चवरिया गोत्रे सा. धाऊजी भार्या बोपाई...॥
( परवार मन्दिर, नागपुर) लेखांक ३८६ - पद्मप्रभ मूर्ति
___ संमत १६७० वर्षे फागुन वदी ५ शुक्रे श्रीमूलसंघे भ. श्रीवादीभूषण तत्पट्टे भ. श्रीरामकीर्तिगुरूपदेशात् अगरवालज्ञातीय सं... ॥
(भा. १३ पृ. १३०) लेखांक ३८७ - पार्श्वनाथ मूर्ति
पद्मनंदी संवत १६८३ वर्षे माघ शु. ५ गुरौ श्रीमूलसंघे 'भ. श्रीरामकीर्ति तत्पट्टे पद्मनंदिगुरूपदेशात् हूमड ज्ञातीय लघुशाखा खरजा गोत्रे सं. नाकर ।।
___ (भा. १४ पृ. २९) लेखांक ३८८ - शांतिनाथ मूर्ति
संवत १६८६ वर्षे वैशाख सुदी ५ बुधे शाके १५५१ वर्तमाने श्रीमूलसंघे .... भ. श्रीवादिभूषणदेवाः तत्पट्टे भ. श्रीरामकीर्तिदेवाः तत्पट्टे भ. श्रीपद्मनंदिगुरूपदेशात् पादशाह श्रीसाहजहां विजयराज्ये श्रीगुर्जरदेशे श्रीअहमदाबादवास्तव्य-हुंबड--ज्ञातीय-बृहच्छाखीय-वाग्वरदेशस्यांतरीयनगर-नौतनभद्र-प्रासादोद्धरणधीर-जाज सं. भोजा भार्या लकु. एतेषां महासिद्धक्षेत्र-श्रीसे@जयरत्नगिरी-श्रीजिनप्रासाद-श्रीशांतिनाथबिंब कारयित्वा नित्यं प्रणमति । शुभं भवतु ॥
___(जैनमित्र, २७-१-१९२०) लेखांक ३८९ - ( गणितसार संग्रह )
संवत १७०२ वर्षे माह शुदि ३ शुक्ले श्रीमूलसंघे भ. श्रीसकलकीर्ति. देवाः तदन्वये भ. श्रीवादिभूषण तत्पट्टे भ. श्रीरामकीर्ति तत्पट्टे भ. श्रीपद्मनंदी विराजमाने आचार्यश्रीनरेंद्रकीर्ति तच्छिष्य ब्रम्ह श्रीलाड्यका तच्छिष्य ब्रम्ह कामराज तच्छिष्य ब्रम्ह लालजी ताभ्यां श्रीरायदेशे श्रीभीलोडानगरे श्रीचंद्रप्रभचैत्यालये दोसी कुहा · 'दत्तं श्रीरस्तु ।
[का. ६३]
For Private And Personal Use Only