________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
भट्टारक संप्रदाय लेखांक ३५५ - रत्नत्रय मूर्ति
सं. १५४३ श्रीमूलसंघे भ. श्रीभुवनकीर्ति तत्प? भ. श्रीज्ञानभूषणगुरूपदेशात् ॥
( सुं. हि. जोहरापुरकर, नागपुर) लेखांक ३५६ - १ मूर्ति
संवत १५४४ वर्षे वैसाख सुदि ३ सोमे श्रीमूलसंघे भ. श्रीविद्यानंदि भ. श्रीभुवनकीर्ति भ. श्रीज्ञानभूषण गुरूपदेशात् हूंबड साह चांदा भार्या रेमाई...॥
(अ. ४ पृ. ५०३) लेखांक ३५७ - सुमतिनाथ मूर्ति
सं. १५५२ वर्षे ज्येष्ठ वदि ७ शुक्रे श्रीमूलसंघे भ. भुवनकीर्ति तत्पट्टे भ. श्रीज्ञानभूषण गुरूपदेशात् हुंबड श्रेष्ठी पर्वत भार्या देऊ ॥
(ना. ५१) लेखांक ३५८ - तत्वज्ञान तरंगिणी
जातः श्रीसकलादिकीर्तिमुनिपः श्रीमूलसंघेप्रणीस्तत्पट्टोदयपर्वते रविरभूद्भव्यांबुजानंदकृत् । विख्यातो भुवनादिकीर्तिरथ यस्तत्पादकंजे रतः । तत्त्वज्ञानतरंगिणीं स कृतवानेतां हि चिद्भूषणः ॥ २१ यदैव विक्रमातीताः शतपंचदशाधिकाः । षष्टिः संवत्सरा जातास्तदेयं निर्मिता कृतिः ।। २३
(अध्याय १८, सनातन ग्रंथमाला, कलकत्ता १९१६) लेखांक ३५९ - पट्टावली
दिल्लीसिंहासनाधीश्वराणां, प्रतापाक्रान्तदिङमण्डलाखण्डनसमानभैरवनरेन्द्रविहितातिभक्तिभाराणां, अष्टाङ्गसम्यक्त्वाद्यनेकगुणगणालंकृत
For Private And Personal Use Only