________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- ३१२] ८. बलात्कार गण-अटेर शाखा १२७ लेखांक ३०९ - [ यशोधरचरित ]
- शीलभूषण अथ संवत्सरेस्मिन् श्रीनृपतिविक्रमादित्यराज्ये संवत् १६२१ वर्षे श्रावण वदि २ सोमवासरे श्रीमूलसंघे बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. श्रीशुभचंद्रदेवाः तत्पट्टे भ. श्रीजिनचंद्रदेवाः तत्पढे भ. श्रीसिंहकीर्तिदेवाः तत्पट्टे भ. श्रीधर्मकीर्तिदेवाः तत्पट्टे भ. श्रीशीलभूषणदेवाः तदानाये आर्या श्रीचारित्रश्री तत्सिष्यणी व्रत गुणसुंदरी एकादशप्रतिपालिका तपगुणराजीमती शीलतोयप्रक्षालितपापपटला । बाई हीरा तथा चंदा पठनार्थ इदं यशोधरचरित्रं लिखापितं कर्मक्षयनिमित्तं लिखितं पंडित वीणासुत गरीवा अलवरवासिनः ।।
[ प्रस्तावना पृ. १५, कारंजा जैन सीरीज १९३१ ] लेखांक ३१० - सम्यक्चारित्र यंत्र
जगद्भूषण ___संवत् १६८६ ज्येष्ठ वदि ११ शुक्रे श्रीमूलसंघे 'भ. श्रीधर्मकीर्तिदेवाः भ. श्रीशीलभूषणदेवाः भ. श्रीज्ञानभूषणदेवाः भ. श्रीजगद्भूषणदेवाः तदानाये गोलारान्वये खरौआ जातीये कुलहा गोत्रे पंडिताचार्य पं. भोजराज भार्या प्यारो ॥
[ भा. प्र. पृ. १७ ] लेखांक ३११ – ? मूर्ति
सं. १६८८ वैशाख सुदी ३ श्रीमूलसंघे भ. जगतभूषणः तदानाये सभासिंघः प्रणमति ॥
( आगरा, भा. १९ पृ. ६३) लेखांक ३१२ – श्रेयांस मूर्ति
. सं. १६८८ वर्षे फाल्गुण सुदी ८ शनौ श्रीमूलसंघे भ. श्रीज्ञानभूषणदेवाः तत्प? भ. श्रीजगद्भूषणदेवाः तदानाये पुले ज्ञातिये खेमिज गोत्रे साधु तारण तद्भार्या मैना...॥
[ भा. प्र. पृ. १५]
For Private And Personal Use Only