________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- २६१] ६. बलात्कार गण-दिल्लीजयपुर शाखा १०३ लेखांक २५९ - धर्मसंग्रह
सूरिश्रीजिनचंद्रकस्य समभूद्रत्नादिकीर्तिर्मुनिः शिष्यस्तत्त्वविचारसारमतिमान् सद्ब्रह्मचर्यान्वितः । · · तच्छिष्यो विमलादिकीर्तिरभवन्निग्रंथचूडामणिः
यो नानातपसा जितेंद्रियगणः क्रोधेमकुंभे शृणिः । . . 'दीक्षां श्रौतमुनीं बभार नितरां सक्षुल्लकः साधकः
आर्यो दीपद आख्ययात्र भुवनेसौ दीप्यतां दीपवत् ॥ १६ छात्रोभूज्जैनचंद्रो विमलतरमतिः श्रावकाचारभव्यः स्वग्रोतानूकजातोद्धरणतनुरुहो भीषुहीमातृसूतः । मीहाख्यः पंडितो वै जिनमतनयनः श्रीहिसारे पुरेस्मिन् ग्रंथः प्रारंभि तेन श्रीमहति वसता नूनमेष प्रसिद्धे ॥ १७ सपादलक्षे विषयेतिसुंदरे श्रिया पुरं नागपुरं समस्ति तत् । पेरोजखानो नृपतिः प्रपाति यन्न्यायेन शौर्येण रिपून्निहन्ति च ॥१८ . . . मेधाविनामा निवसन्नहं बुधः
पूर्वा व्यधां ग्रंथमिमं तु कार्तिके । चंद्राब्धिबाणैकमितेत्र वत्सरे कृष्णे त्रयोदश्यहनि स्वभक्तितः ॥ २१
(प्रकाशक- उदयलाल काशलीवाल, बनारस १९१०) लेखांक २६० - ? मूर्ति
संवत १५४२ वर्षे ज्येष्ठ सुदि ८ शनौ भ. श्रीजिनचंद्र रा. भ. श्रीज्ञानभूषण सा. ऊहड ... ||
(भा. ७ पृ. १६) लेखांक २६१ - दर्शन यंत्र
सं. १५४३ मगसर वदि १३ गुरुवार श्रीमूलसंघे श्रीकुंदकुंदान्वये भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. श्रीशुभचंद्रदेवाः तत्पट्टे भ. श्रीजिनचंद्रदेवाः . तद आनाये सेतवालान्वये नवग्रामपुरवास्तव्य. ... . एतेषां मध्ये चौधरी सुरजवने श्रीसम्यग्दर्शन यंत्र करापितं प्रतिष्ठापितं ॥
(फतेहपुर, अ. ११ पृ. ४०८).
For Private And Personal Use Only