________________
हस्तलिखित ग्रन्थसूची, भाग-२
राजस्थान पुरातन ग्रन्थमाला
म
R
निथिया ।
.
.
POWER
सवण्श्व नाप्रपदश्वदि नावाशानीरामायनमगाश्रीगोविं दायनमः श्रीरामोजयतिचिन्नमस्तकाएरुन्यानमगिंगायनमः) संगे बोदधि स्नान क्षौरकमलमथुने जाने थमानेषतः लालव्यापिनातिथि मन्बादी : युगादविहदत्यगोव्यतीयाने धुतावतलालबापि नीतिशि२| नि संक्रातीविवाहारियलिस्नानदानादिक कृयान्निशकाम्यवतो . दीपासवऊनाश पादूर्वादुनियावर कादशी अगरवधाक असतके सदा।।४।। मशागाछविधाहे यसमंउये। राहोदर्शनकालनुस्तक नविधीयते॥५॥विताहिक तबंधेचचूडोय करणेतथा।। दुगाहोमसुतेजति अनिवनदृष्यति
निबंधसंध्याका नत्यतिकतिरनाताबम्पयथाविधिाजयदशतचीतता राम ही ध्यासमारनायnamयामयंधाता संगवधिगुणं पूरतामध्याने विगुरको ७॥ समपराहीनतामायाने पंचगुणसंध्याति कमानवेनानिवधे
ग्रन्थसंख्या ७६१४
तिथिनिर्णय (त्रिराज्य (ओरछा, जयपुर, बीकानेर) दीक्षागुरु गोस्वामिश्रीशिवानन्दभट्ट-रचित । रचयिता के जीवनकाल में संवत् १७३२ में लिखित प्रति)