________________
३०२ ]
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर ४. ५९८३ ___ काव्यकल्पलतावृत्ति (कविशिक्षा)
आदि- विमृश्य वाङ्मयं ज्योतिरमरेण यतीन्दुना।
काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ।। अन्त- इति श्रीजिनदत्तसूरिशिष्यमहाकविचक्रचूड़ामणिश्रीमदमरसिंहविरचितायां .. काव्यकल्पलताकविशिष्या(क्षा)वृत्तौ अर्थसिद्धिप्रताने तुर्ये(तुरीये) समस्यास्तवकः सप्तमः. समाप्तः। १३. ६०७३ चन्द्रालोक सटीक त्रिपाठ (चन्द्रालोकप्रकाश)
अन्त- इति श्रीरामचन्द्रदेवात्मजयुवराजश्रीवीरभद्रदेवादिष्टमिश्रवलभद्रात्मजसकलशास्त्रा- ... रविन्दप्रद्योत्तमभट्टाचार्यविरचिते चन्द्रालोकप्रकाशे शरदागमे दशमो मयूखः समाप्तः । २४. ६४६८ रसमञ्जरीटीका व्यङ्ग चार्थकौमुदी
वर्षाभ्रांकसुधांशुभिश्च मिलिते संवत्सरे भाद्रके । पक्षे मेचकसंज्ञके कुजदिने व्यङ्ग चार्थविद्योतिकाम् ।। व्यालेखीद्रसमञ्जरीतिलकिका गोविन्दशर्मा द्विजो।
राज्ये भारतपत्तने च बलवत्सिहस्यपुण्यात्मनः ॥ प्रति के आदि २३ पत्रों में काशिराज श्रीचंद्रभानु के वंश का विस्तार से वर्णन है । (सं०). ३४. ४३०६
वाग्भटालंकारवृत्ति प्रादि- श्रियं दिशतु वो देवः श्रीनाभेयजिनः सदा।
मोक्षमार्ग सदा व ते यदागमपदावली ।। १ व्याख्या-श्रीनाभेयजिनो वो युष्मभ्यं श्रियं दिशतु ददातु किंविशिष्टः श्रीनाभेयजिनः देवः दीव्यति क्रीड़ते परमानन्दपदे इति देवः यस्य भगवतः आगमपदावली सिद्धान्तपदपरम्परा सता . सत्पुरुषाणां मोक्षमार्ग ब्रूते सिद्धेः पंथानं वदति । अन्यापि पदावली मार्ग ब्रूते ॥ १
अन्त- अनुमानमाह
प्रत्यक्षाल्लिगतो यत्र कालत्रितयवर्तिनः।
लिंगिनो भवति ज्ञानमनुमानं तदुच्यते ।। ३८ व्याख्या-लिंगतोहेतोरतीतानागतवर्तमानकालत्रितयवर्तिनः सलक्षणस्य लिगिनो ज्ञानं .. भवति तदनुमानम् ॥ ३८ ॥ इत्यादि । ४२. ५६०३ श्रवणभूषण (विदग्धमुखमण्डनटीका)
आदि- अहं ॥ ॐ ॥ नमो वीतराग।
हेरम्ब क्व किमम्ब किं त(व)करे तातस्य चांद्रीकला कृत्यं किं शरजन्मनोक्तमनया दन्तान्तरं स्यादिति । तातः कुप्यति गृह्यतामिति विहायाहर्तुमन्यां कलामाकाशं जयति प्रसारितकरस्स्तम्बरमग्रामणीः ।।.
यः साहित्यसुधेन्दुर्नरहरिरल्लालनन्दनः । . ...... कुरुते स प्रवणभूषणाख्यां विदग्धमुखमण्डनव्याख्याम् ।।