________________
८. ४२३४१
४८.
तारा [] मविहिंसकोऽपि सततं भोगेकवीधा (बुद्धा) तुरः नित्यं· स्तोत्रमिदं जपन् द्युपतितं भक्त्या हृदिस्थं स्मरन्, ध्यायेन्मुक्तिमुपैति किं पुनरसौ त्वाचारयुक्तो नरः ॥ २८
इति श्रीग्रध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे ग्रहल्यास्तोत्रम् सम्पूर्णम् ।
६. ४२५४
परिशिष्ट १
[ कतिपय ग्रन्थों का विशेष परिचय ] १ - स्तुतिस्तोत्रादि हत्यास्तोत्र
प्रादि- ॐ ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम्, धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् । ग्रन्त - ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि च
१
श्रज्ञानविमोचनस्तोत्र
च कृष्णे सर्ववर्णे विवर्णे |
प्राणापाने
ग्रादि - ॐकारे श्रादिरूपे सुकृतबहुविधे श्वेतपीते नीले रक्ते कपोते तदुपरि रहिते समाने विपरितकरणे व्यान उद्यानपीठे एको व्यापी शिवोऽयं इति वदति हरिर्नास्ति देवो द्वितीयः । अन्त- ध्याता ध्याने विज्ञाने जयविजयकरे भावभावे विभावे रामारामेति रामे अमृतविषमये लुब्धचन्द्र प्रलुब्धे स्वर्गे नर्के अनके अखिलखिलमये चेतिचेते श्रचेते एको व्यापी शिवोऽयं इति वदति हरिर्नास्ति देवो द्वितीयः ॥ १० इति श्रीनन्दीपुराणे नारायणकृत अज्ञानविमोचनस्तोत्र संपूर्ण । गुरुस्मरणाष्टक (स्तोत्र संग्रह )
पत्र - १, १४, १६, १८, १९ वां ग्रप्राप्त
७१४८
(१) प्रोतस्तव ( २ ) गोपालमंत्र ध्यान ( ३ ) राधिकाशतनाम (४) कृष्णशरणागतिस्तोत्र ( ५ ) दशश्लोकी (६) राधाष्टक (७) चतुःश्लोकी ( ८ ) ग्रादित्यस्तोत्र ( 8 ) निवे - दनाष्टक (१०) नारदशरणचतुष्क ( ११ ) निम्बार्कशरणागतिचतुष्क (१२) श्राचार्य पंचकस्तोत्र (१३) पंचश्लोकी (१४) राधास्तव (१५) आदित्य प्रस्तव (१६) निवादित्यलघुस्तव (१७) युग्मषोडशनामस्तव ( १८ ) यमुनाष्टक (१६) गोपालस्तवराज ( २० ) हरिव्यासाचार्याष्टक (२१) गुरुस्मरणाष्टक (हिन्दी) ।
प्रथम संख्या क्रमाङ्क और द्वितीय संख्या ग्रन्थाङ्क - सूचक है ।