________________
कर्णकुतूहलम्
राजा-तवैव योग्य [ २६ A ] मिदं, गृहाण ।
कुमारः-यद्रोचते भवते, इति अङ्गीकृत्य गृहमगात् । गुणवतीं सकलं वृत्तान्तं निवेदितवान् ।।
गुणवती प्रहस्याह 'किमतः परं गृहाणेदानीमेव गत्वा' । कुमार आगत्य जग्राह । लक्षमुद्रारत्नालङ्कारा दश गजा दत्ताः । भयसी दक्षिणां ब्राह्मणेभ्योऽदात् । तदुत्तरं विवाहो जातः, सुखमुभयत्र भूरि जातः । कुमारो विदायं गृहीत्वा स्वगृहं प्रति चचाल । गत्त्वा पितुश्वरणौ पस्पर्श ॥ सुखं भूयात् सर्वत्र ॥
रत्नेशः कृतपुण्यरत्ननिचयो रत्नाकरश्चापरस्तज्जातः शशिसन्निनः कृतमहादानः कुवेरो यथा । दिव्यौदुम्बरवंशविश्वविदितः श्रीविश्वनाथः स्वयं श्रीमान् भट्टसदाशिवक्षितिपति/यात सहस्र समाः ॥२५॥ [B] तातो यस्य समस्तशास्त्रनिपुणः श्रीनन्दरामाभिधो माता यस्य च पौष्करीति विदिता पत्यर्चने तत्परा । वासो देवकलीपुरे निगदितो यत्रास्ति कालेश्वरो । भोलाना इति प्रसिद्धिमगमत् तत्काव्यमेतच्छुभम् ।। ४७ ।। श्रीरत्नेशतनयभट्टश्रीसदाशिवप्रीतये भोलानाथकृतौ कर्णकुतूहले मङ्गलं नाम तृतीयं कुतूहलं जातम् ॥ ३ ॥ शुभमस्तु । श्रीः ।।