________________
कर्णकुतूहलम्
जहा रूपगुणाकिदिलक्षीसीलं डिट्ठे ण पुहमितल एतिस्सा। लज्जहि का ण हि लोए लाअण्ण भूरिदाणं अ॥७|*
[इति निश्चित्य सर्वे निष्क्रान्ताः] मारिष इतस्तावत् , कथयतु कुत्र भवदीयोऽभिलाषस्तिष्ठति ।
सूत्रधारः- शृणु मारिष, अत्र मत्स्यदेशे महाराजाधिराजो भूरियशाः श्रीमाधवेशनामा बभूव तत्कथा कथ्यतां ।
मारिषः- कथ्यते भाव ! स च समस्तसामन्तविदारितारिमण्डलः साक्षादाखण्डलप्रचण्ड
पराक्रमः॥ यथा--
प्रचण्डदोर्ध्यामतिदारिता रणे खला अखण्डानलतुल्यतेजसा। समस्त-पाखण्ड-विदाहिताटवी
नृपेण येनाशु महत्प्रतापिना ॥८॥ य ( ३ B) स्याग्रे नहि तिष्ठन्ति भटभूपाश्च संगरे । सखड्ग कुपितं द्रष्टु कः सहेत यमं नरः ॥६॥ साक्षाद् भर्ग इव प्रभुः स दइने तूर्ण परेषां पुरां (न ) दुष्टध्वान्तविदारणे विभुरसौ यस्य प्रतापो रविः । श्रीमच्चन्द्रकलाकलापविशदा कीर्तिर्दिगन्तं गता सोऽयं राजकुलेषु भाति नितरां श्रीमाधवेशो नृपः ॥१०॥ हसी भूत्वा व्रजन्ती दिशि दिशि विदुषां पङ्कजास्ये वसन्ती जिह्वाग्रान्निस्सरन्ती निखिलसुरमुनिव्रातवन्द्योल्लसन्ती। तत्तन्मन्त्रान पठन्ती सपदि परपदप्राप्तसिद्धिं ब्रुवन्ती सर्वार्थान् पूरयन्ती श्रुतिरिव विदिता माधवेशस्य कीर्तिः ॥११॥ त्वयि सति माधव दातरि कः कर्णः परश्च भोजः कः ।
उदिते सवितरि केऽन्ये ताराकाराः प्रतापकराः ॥१२॥
अखिलावनीशचक्रचूडा [४ A] मणिमहाराजाधिराजः श्रीमान् जयसिंहनामा तज्जनको बभूव-यथा
यस्य क्षोणिपतेः प्रतापतपनस्त्रस्तारिभूभृत्परं दीनध्वान्तदरिद्रदारणपटुः संस्तूयतेऽहर्निशम् । * यथा रूपगुणाकृतिलक्ष्मीशीलं दृष्टं पृथ्वीतले एतस्याः
लज्जति का नहि लोके लावण्यं भरिदानं च ।