________________
॥ श्रीगणेशाय नमः ॥
महाकवि-भोलानाथ-विरचितं
कर्ण कुतूह लम्
अर्धाङ्ग गिरिराजरत्नतनया पूर्णेन्दुबिम्बानना गङ्गापन्नगभस्मपावककलाचाम्बरं वान्यतः । देवानां निकरैर्निषेव्य . नितरां संस्तूयतेऽहर्निशं
सोऽयं शाश्वतिकं सुखं वितनुतां श्रीसाम्बमूर्तिः शिवः १॥ नान्द्यन्ते सूत्रधारः ( नेपथ्याभिमुखमवलोक्य ) अये गुणविशारदे देवि ! यदि नेपथ्यकार्य जातमितस्तावदागम्यताम् ।
नटी- अजउत्त इअमि अज्जेण को पोगो अणुचिट्ठीअते तं आणवेदु । *
सूत्रधारः- आर्ये ! ममस्तसामन्तनृपचक्रचूडामणिभूमण्डलाखण्डलकिरीटरञ्जितचरणारविन्दः श्रीरत्नेशतनय औदुम्बरकुलालङ्कारो विघ्नराज इव विघ्नविध्वंसकारी सुरगुरुरिव कूर्मवंशगुरुः अद्वैतबोधतिरस्कृताखिलध्वान्तो ( १ B) द्वैपायनो वेदव्यास इव विदिततत्त्वावबोध: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति गोतम इव प्राप्तभगवद्विषयकबोधकः पाकशासन इव प्रजापालनसमर्थः धनद्य (द) इव पूरितसमकोपविशेष: पार्थ इव धनुर्द्धरः धर्मराज इव सत्यवादी कर्ण इव कृतसुवर्णदानराशिः तपन इत्र प्रतापनिधिः कलानिधिरिव विशदप्रभः विष्णुरिव प्रबलभुजदण्डः रुद्र इव विनाशितसपत्नसमूहः श्रीमान भट्टसदाशिवोऽस्ति तस्येयं परिषदतीव निपुणा तदर्थ अपूर्व किञ्चिन्नाटकं नाटयितव्यं तत्रार्ये पात्रवर्गः सम्पाद्यताम् । ___ नटी- भोदु महाराश्र एअमेब ता महाराअभट्टस्स कित्तिं (२ A ) सुम्हि भणादु महाराश्रो। ४
४ निसेव्य इति प्रतौ। * आर्यपुत्र ! इयमस्मि, आर्येण कः प्रयोगः अनुष्ठीयते तं श्रावेदयतु । ४ भवतु महाराज एवमेव तावत् महाराजभहस्य कीर्ति शृणोमि भणतु महाराजः ।