________________
अवन्तिसुन्दरी।
स्तथापि क्षत्रकुलकुं..त्मव देव्या वसुमत्या राजलक्ष्मीर्युष्मति दीपिकाप्रकाशिकेन(?)च यथासुखमसम्बाधरमणीयेन वर्मना मुक्ततन्द्रतन्द्रिताः प्रमोदनभाजा..मिष्टानि वसूनि खरतोऽर्थिवर्गः सुहृद्गणाश्च संव(नि ! र्षि)ताः खनिर्विशेष भोगप्रपञ्चैः । पश्यामि नातः परं करणी(ये)प्वन्यतरम् । उत सन्ततिप्रतिष्ठा.... स्वमदोहलपत्ययेन स्निग्धादेशव्याहृतेन स्वचित्तवृत्तिप्रामाण्येन च महानुभावः कोऽपि देव्या गर्भवर्ती कुलस्य निस्तारकस्तन्तुरिति शक्यमध्य(वानु ! वसातु)म् । अयमसावहम्, अस्ति हि वचनम् ‘आत्मा वै पुत्रः' इति। असावेव यथाचिन्तितेन श्रेयसा योजनीयः । ततो मम च मत्पितॄणां च प्रजानां च बहूपकृतं भवति । स खस्व. हमनालोचन (र)मणीयमकाण्डभङ्गुरं शरीरमाहवशिरसि क्षत्रकुलोचितेन वर्मना व्ययीकृत ! त्य) शरदिन्दुमनोहरमासंसारस्थायि पुण्यतमं य(शः)शरीरममरलोकविहारि चानेकाध्वरपरम्परापार्यमानम(य)श्रमेण (शरीरम् !) आसादयितुमिच्छामि । नेच्छामि दुःखायावर्णाय चैतत्कळेवरं धारयितुम् ' इति ।
अभिहितवत्यवसिते मनुजभर्तरि, जानन्नपि तव्यवसायमपावत्य (?) भर्तृस्नेहपरवता धैर्यस्तम्भितामिप)ङ्गेण चेतसा सुमित्रः प्रत्यवादीत् - 'देव ! ज्ञात एव कातरस्य जीवितव्यमिवेतरस्य प्रियमरणे ,मर्तव्यमिता ! ति) । आतंत्राणदीक्षया चाद्यापि न्यायनियूढया यथार्थमूढः क्षत्रशब्द इत्येतदप्यनपलापमेव । न चेदमनारतं (धि ! नि)जगुरुसुहृवन्धुकृत्योपयोगात् कृतप्रयोजनेन खतः पुनरधन्येनानिन्येनाशुना (?) दुःखरूपेण चेतसा सम्प्रति रणयज्ञाङ्गता गतेनाम्मना सङ्घाते(?)। न खल्वमहावराहो महीं समुद्धरति, नाशम्भुरभ्रगङ्गा धारयति, नाहिरण्यगर्भो भुवनत्रयीमुद्भावयति, नादुग्धोदघिस्सुधामाविष्करोति ।
1: 2.
L. about 25 letters. , 15 ,
3 ,