________________
अवन्तिसुन्दरी ।
दिव्य विमानैरिवा[ मरगणाध्यासितैनलिनकादिभिर्महा ]प्रासादेरितरैश्च महापुरुषोचितैर्महापुरुषैरिव लक्षणोपपन्नपादजानुबाहुग्रीवा(क!)नासिकाललाटशिरोमिहदप्रकोष्ठस्कन्धिकूटैर श्लथक्षन] राक्षश्चतुरवृत्तजातिभिरत्युदारैरु[द]प्रशक्तिभिः कृतवेदिभिरग्राम्यालङ्कारैरलङ्कता, सजाततिलकैः लक्ष्यसुरभिनागैरशोकरागवहैर्महा[भव्यै] विजृम्भितपलाशैः केसरिभिरर्जुनललितैर्माधवीमनोहरैः कामरथैरिव कान्तक(र्ण ? णि)कारचक्रः, प्रीति(प्र? प्रा)सादैरिव चारुपारावतान्वितैः, रतिनगरिव कृतसालपरिकरैः, शृङ्गारान्तःपुरैरिवामलनातिकान्तिभिः, लीलाचित्रकारैरिव नानावर्णवल्लिकापरिवृतैः, रागसमुद्ररिव स्फुरत्प्रवालपटलैः, धर्मबालापत्यैरिव धात्रीसमधिष्ठितः, कामुकैरिव रचितप्रियालकैश्चारकोद्देशैरिव सहकारालयैः, कौरवैरिव पाण्डुच्छायोदयदमनकैः, गौरीचरितैरिव प्रसवसम्पदावर्जितश्रीकण्ठमनोहरैः, भारतसमरैरिव कौरवकारणदलितरणोद्धतरसस्थूलकरवीरविहारैः, अङ्गैरिव चारुचम्पकैः, मगधैरिव कान्तपुष्पपुरजनवल्लभैः, भवाङ्गैरिव नागवल्लीपूगशोभितैः, सत्सङ्गतैरिवाम्लानकरमणीयैः, गिरिभिरिवोनिद्रपुण्डरीकवनैरिन्द्रनगरविजिगीषया नन्दनवनैरिव सङ्ग्रहीतै बैराभ्यन्तरैश्च वर्धितप्रमदाजनप्रमदैः प्रमदवनैर्निदाघभिया शरणागतं शिशिरमिवाभिपालयन्ती, मथनायासगलितलावण्यैर्वर्धितपृथुरोमभिरमृतहटापहारसाहसकृते सर्वसुरगणेन स्वभवनकुटुम्बिना युगपदेव धर्माधिकरणे व्यवहर्तुमम्बुराशिमिवागत्य बहिनिविष्टैः, ज्वलतेव बडवामुखेन कमलकाननेन परिगृहीतैः, रविकररसभरणविहतिकृतबहलकलकलमिव कलविरुतिमदकलमनिभृतगतिजलविहगकुलं वहद्भिः, अनेकपकुलविहृतिभिः अवनतमिव जलधरजाल मम्बुपा(टन)लम्पटं दर्शयद्भिर्नभःस्थलविशालैस्तटाकमण्डलैर्भाव्यमानसस्यपरिकरा, ,मरतकवेदिकाहरितकमलिनीपला
1. Read कुजराः . 2. A reads नस्यपरि. page 4.