________________
अवन्तिसुन्दरी
सर्वतोमुखमप्यायं कविमद्य . . .। कस्तं न स्तोत्यनुन्मत्तः कवीनां चक्रवर्तिनम् ॥ १८ ॥ भिन्नस्तीक्ष्णमुखेनापि चित्रं बाणेन निय॑थः । व्याहारेषु जहौ लीलां न मयूरा . . . . ॥ १९ ॥ • . . . . . . . . . चित्रीयते मम । वर्णहीनापि या जाता जात्युत्कर्षगुणास्पदम् ॥ २० ॥
धवलप्रभवा रागं सा तनोति मनोवती। कविगन्धगजैरेभिः . . . . . . . . ॥ २१ ॥ . . . . . . . . न दामोदरवंशजः ।
आवर्जने तिरश्चामप्येति हृद्य इव ध्वनिः ॥ २२ ॥ घिगस्तु कविकाकस्य तस्य तद्वक्रदर्शिनः । प्रसारयति . . . . . . . . . . . ॥ २३ ॥
• • • • • . ढुं दुरुक्तं नाम दुष्करम् । क्षालयिष्यति कः काष्यं द्विजातेः कौशिकद्विषः ॥ २४ खलकाकमुखालीढाप्यमलैव सरस्वती ।
तत्किञ्चि . • • • • •
वा परस्परमनुग्रहात्
एधन्तामृद्धिकीर्तिभ्यामितरेतरवल्लमाः ॥ २६ ॥
असुराः पराजयन्तां जयन्तु देवाः सरस्वती जयतु । जयतु महाकविसार्थः . . . . . . . ॥ २७
1. This line with the preceding one seems to form a complete stanza.