________________
॥ श्रीः ॥
आचार्यदण्डिविरचिता अवन्तिसुन्दरी
[हिरण्यगर्भमीशानमाद्यं च पुरुषं हरिम् । त्रीनप्यसत्यनानात्वान् वन्दे विश्वशरीरिणः ।। १ ॥
हृद्यो रामायणं नाम यन्मुखान्मधुनिझे (रः)। • • • • • • • • • • • • • • • • ॥ २॥ मर्त्ययन्त्रेषु चैतन्यं महाभारतविद्यया । अर्पयामास तत्पूर्व यस्तस्मै मुनये नमः ।। ३ ।।
बभूव जिह्वाभिनयः कवीनां यदनुग्रहात् । अनुशासितृ शब्दानां तन्नमामि . . . . ।। ४ ।।
. . . . . . . . . . . . . . पराः । येषां जगत्रयालेख्यविचित्राश्चित्तभित्तयः ॥ ५ ॥ सुबन्धुः किल निष्क्रान्तो बिन्दुसारस्य बन्धनात् । तस्यैव हृदयं बद्धा वत्सरानो . . . . ॥ ६ ॥
तमानवदेव या गोमुखान्वितया जातिः का बृहत्कथयोज्झिता ।। ७ ॥