SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४० आचार्यदण्डिविरचिता पतिर्महाबलः स किम्पुरुषैः संभूयाभ्यषेणयत् । अयुध्यतोभं दरिद्रं राजन्यमाकलय्याकलय्य शमितः संरम्भेण मन्त्रिपुत्रस्य तेन चासौ हेम(कू ? जोटेश्वरः किंपुरुषा किंपुरुष एवासन्निति(?)। तत्र सर्व पित्रे निवेद्य किंपुरुषवर्षाभियोगमिष्टजनदर्शनोत्सुकोऽभ्यर्थयाम्बभूव । स्नेहविक्लवेवाह्यस्यत्येव राजनि विस्मय. परम्परोद्वेषक्षीतः(?) क्षितिमवततार तारापथात् कोऽपि रत्नमाली रथः, ततो. वतीर्य पुरुषस्तरुणादित्यदीप्तो हेमचित्रमौलिमानमय्य ... जनं सव्य ... पदि कं चक्रवर्तिगुरवे सन्दिशति गन्धर्वराजश्चित्ररथः प्रस्तुतोऽत्र महुहितुः कादम्बर्याः स्वयंवरविधिः सन्निपतितश्च देव ........ पार्थिवो देष इव कार्तवीर्यो हेहयानां ललामभृतो वर्तते यदि ....... जानन्नपि क्षोभपर्यन्तता प्रायः स्वयंवराणां धर्मोऽयं क्षत्रिय ...... तः सर्व एते परिजनास्तमेव रथमिन्द्रायुधश्च स्वयमास्थाय कैलास(नि)कटवर्तिकटकमापेदे । सह ...... गणैः गन्धर्वराजेन सत्कृ(तान्त ? तस्तन्नि)र्दिष्टं रक्तविमालिभवनमध्यतिष्ठत । तथातिहृष्टं कुमारमुद्यानचित्रशालागतमने कै(पयधरः रुपचारैः) पर्यचारयत् केयूरकतम .... प्रमुख कादम्बरीपरिजनः । सायश्च साराभृतमारहस्तपरिजनानुयाते महाश्वेतामदलेखे समासेदतुः । ते तमनङ्गक्षीणमापाण्डुरं च दृष्ट्वा स(भाया? मभावय)ताम् । सोऽपि तयोर्दर्शनेन जात्यन्ध इव लब्धचक्षु(न)नन्द । ताभ्याश्च ससम्भ्रमोस्थितचरणप्रणामकण्ठग्रहोप(रि !)चरिताम्यां यथाह सम्भाव्य कच्चित् कुशलाभ्यामनायें विनने पराङ्मुखीभवतुर्दुदुर्दामहृदयविरहदाहज्वरव्यसनमूढ 6 7 1, 2. The two lacunæ cover about 6 letters. 5. L. about 40 let:ers, 3. L. about 32 letters. 6. 25 , 4. 40 " 7. 2 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy