________________
२४०
आचार्यदण्डिविरचिता
मोहयसि(?)। क इवापकर्तारो नाम गु(रवोरुषु) य तत्किस्विषमयेषु नेकपाणापहारिषु क्षुद्रेषु धार्तराष्ट्रेषु क्षत्रियेण भीमेनाचरितं तत् किल मातृकल्पे मातुले शुक्ले शुक्लवृत्ते विश्वोपगम्यसम्पदिमभ्यवहितेनेव केनापि हेतुना मयि किश्चिदृरोपक्रमेऽदुष्कुलीने देवोपहत्य लोकद्वयं मा चेष्टितमिति निर्सिता च भर्ना वेपथुविषमगद्गदं वधूरमाषिष्ट प्रियप्रसर ...... नैव निघृणे पापकर्मणि भर्तारं नियोजयेत् , अपि तु हृष्ट इवागतोऽस्मीति त्वत् निरन्तपमाना त्वत्क्रोधनाय जिज्ञासाथै ततोऽनुपन्यस्तविनीत्यपतदस्य पादयोः(१)। प्रविष्टश्चाहं पदस्थानोत्थस्तेनशङ्केन कस्त्वित्यात्तशस्त्रेण तेन पृष्टो वत्स ! योऽसावदीर्घदर्शिनो बालस्य ते वृद्धस्यापरपार्श्वपापः त्वामभ्यानुनेतुमायात इति सत्रीळमवादिषम् । अ(धान्व)नैपदियो स्वराभिज्ञानाभ्यां पादयोर्निपत्य । भागिनेयतया मया चैवं बोधितः - ते न जातु कोपनीयाः (सु ? क्षि)प्रकोपा. दुस्सन्तोष सद्यःपाकानल्पकोपफला दूरपतीत्य प्रीत्युदर्का राजानः स यथो(क्त) कारीनाम तत्र गत्वा प्रत्यागच्छद् यत्र ते भ्राता प्रत्यागतश्चमत्कारितजनपन्युषितमिव नित्योप्रशिरःपूर्तमयत्रपाय केनचिदप्यनुपलक्षितो नेष्यसि तदियमाप समन्ततो नेर्थाः प्रतिकृतः स्यादिति(?)। प्रतिपन्ने च तेन तमनुयातं निवर्त्य निर्गतो गजमप्यालानयित्वाहमागतोऽस्मि । सर्वथानेन दुर्व्यस्तजीवितमित्यस्मिन् निन्दया च नकपशंसया च कृतोपचितया च जाग्रतोरेव नो विभाता. सा विभावरी । तथैव च तदर्थमहीनकालं निवर्त्य कुलधर्मं यशोऽस्मानीश्वरं च स साधुराराधयत् । अविश्वस्त वर्णं च मे भर्ता(र)(म.मा)कारचेष्टितैरवधाय प्रायो (म)स्कृतमनेनाबुद्धमिति बुद्ध्युत्साहप्रभावजितो भूपती रा(जानोज्ञो)ऽसियष्टि
1. L about 10 letters