SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ५१० भाचार्यविरचिता बानुमामटमटार रितपटुतरेण पतनकोलाहलेन, अलीकपाककर्कशविजिहोदरण. मकरकण्ठमार्गनिर्वाधनिर्गमानां रक्षाकटिरुवदुषतिरतिसरक्षतिकोमामिलानां प्राणपणानां निष्पोतध्वनितेन, हस्तवमसिकपिण्डपत्याक्षेपरोक्ष्य सन्धुतिता. क्षुद्रक्षुषालुपानां ........ नमिव च न .... लम्मिताध्वना रु(मिदितवाने. नाप्राणिवलप्यदानदर्पिता(नोजेनां नै)कशतवर्षानुवन्धिना सन्ध्यखिकठोरकाषाय. कुण्ड .... पार्श्वपाणिपादोदनादेन, परिष्व(गे।गेमयपकायमानपारदारिकानु. धावतीनां छनकळत्राकारदीप्तलोहपुत्रिकाणामुदाटितपूर्णवृतचित्रकन्दर्पचरविस्ता. रेण प्रकटीकृतप्रणयकोपप्रसादनप्रक्रमेण मर्मच्छिदा कवर्षिना प्रपितेन समतानगानुपातदीप्तायोगुलुकफलमक्षितोस्थितानां परमर्मस्पर्शदुर्भाषितपुरुषबहुभाष्यमाषिको मोषागारप्रकारकलतल्पवामपार्श्वशयनविजृम्भितेन वसामेदनेहम. सैकोहामधूमळसम्भारगर्भोवतेन वीर्घशूत्कृतेन वृकवराहसिंहव्यात्रवर्मि(ह!)महिषकुरुकोष्णिकावलुप्यमानसर्वावयवानां मृगवनविहारसिंहिकानामसपेनारम्भितेन वनदहनविसर्गशीलानाम् अनलजालगर्भाशयचिवृनिविर्जितरण चारतविविधचतुराणां वर्षसहस्रान्धकारकहरमासदुःखनिस्सहविसृष्टेन विपरतापनपण्डितानां उत्सर्पसर्पहरितमानावजितनिमजितोन्मजितानाम् अरुन्धकरणमालिचचिलालिखया खजमथनगोरसचोरघोरारजरकलकलेनासितालवनपत्रपात्रोकृत्यमान चैत्यगेवकाशच्कृितेन धर्मकृततटाकनाशकनरशनभीमलिकयान्तिचित्कृतेन शौचाशोचविचारमशून्यदुर्मानुषममलससरिचरणास्फावाचालपालशेवाळजालजटिलपूगीचीपूगवेग .......... भशब्देन क्षुसन्धुतितप्रकाचि. 1. L about 20 letters. 2. Space for 8 letters left blank. 3. L. about 18 letters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy