SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ १२८ आचार्यविरचिता श्वरबापिण्डास्वादरसानुसारिभिरिव सारैरेव माराका(धारः परिगीत प्रागनमुवेषु जातो मा(त: न ! :) कृत्रिमग्रामग्रामणीभूतबरकिरातनामधारो द्विजोऽस्मि । महमेकदा कोदण्डपाणिरारण्यकरमा चरन् परिप पान्थमेकं परित. पाण्डरमात्मप्राणानुरूपयष्टचबष्टम्मसर्पिणं कटान्त:पिनबनीवारबमुहिमटिका. मरपरिकान्तमन्दविक(मा ! मम)शीतिवर्षदेशीयं द्विजातिमासादयम् । मनवीयत कबित् तेन रहेन रेपोषं पु(र! ४) इस होकाकुटमुपयाभिहन्तुमभ्यधावत् । आतः सविषयानुभयकरनिरुद्धष्टिशिखराबहम्धशिविलमबर्मवलासासोचानतारकत्वात् प्रत्युन्म(न:)मदृष्टिः प्रमोनमितमूर्षा निनिहिरिहचीनागनासतजाहो विष्टभ्य कश्चिदेव पद्यां तिष्ठन् पुत्र मा म हन्तुं गृहाणेमं स्वयमन्मुच्यामिक्षालमं वन्यमुष्टिमिति श्वासच्छिन्नवाग् बुवाण एव निर्दयाभिघातपातितः प्रसमाकृष्यमाणकटो व्यवेष्टनर(१) जातक्यः पुनरवारयम् । अपसर किमनया धान्य... पाया कर्पटिकवा वरजरद्विजान् गृहीतवान् यतः प्रभूतमपिच्छाम इति । स मां निर्माभ्यषत सत्यं सर्वावसमप्यकर्मण्यमेव ब्रामण्यं यदयमपि नाम माताको हस्तो घृणोपहत(:).... भ्रंशयितुमिच्छति। तन्मूले च कलहे (ए)नमन्यां. सातता(यी ! पिन)चतुरोऽहमवधिषम् । हतशेषाः पुनरवयवशः सामर्षा विकृत्य मामगमन् । नागामहम लिहदुत्ततोरणं है(म)पाकारमानमुजल ...मणिभवनपति श्याश्यं दिव्यपुष्पं पुप्पोदकद्वारिनीरविहारचरितपुण्यतारुण्यसुन्दरीवृन्दमनन्तभोगीयम् (!)। पुनरद(र्शय) च महति सिंहासने निषण्णमेकतो दिव्याकृति 1. L about 2 letters. 2. 5 ल
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy