SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १९८ भाचार्यदण्डविरचिता देवेन तु भगवता कलशजन्मना(न!)स्मिनिसर्गसस्टे कर्मणि नियुक्त दूरो दुःखा येनदादिष्टप्रत्ययनमपुनेष्टपुत्रदर्शनाशंसिनी संसारस्यैव कामप्यव. हारनिस्पृहो गार्हस्थ्येनेदमनु(गो ! शो)चन्नवोचम्(!)। अहो दुर ........ प्र स्वभावो यदस्यामपि सामान्यभूमावुत्तमायां जातावरयादग्रजन्मनो जनि(त्रा ! त्वा) मा च त्वया विशुद्धवृत्तेन दीर्घसंसधा सोदर्याः सुते (श्व ! श)रीर. जनिर्विशिष्टे (नि? शि)शावित्थं नृशंसमाचरित(पति । वती)। तस्यास्तु कृत्यायाः कृ( त्या ! त्या) शान्ति मन्त्रादिना पुनरप्यपत्याय प्रयतमानो मयां केन शोचसे । दुरवगमा(हं ! हि) दैवगतिः किमसावेव ते निरुपसर्गा सन्ततिरुतागामिन्याः प्रजायाः प्रमोक्ष्यसे पितृणामित्येवंपायरालापैस्तदहरतिनी(!)य प्रत्युषसि दक्षिणा ! णमा)मन्य प्रास्थि(षी ! पि)। प्रपन्नाध्या च प्राध्वंकृतदेहान्तरिक्तामुदातिरिक्तवृत्तनेत्रामुद्वाणंकण्यराधननिजमाला मुलसन्ती (?) लला(ट)स्वेदामुच्छुण्यच्छ्यावदन्तच्छदामुच्छासाव(शोषं:शेषां) (कवक)चिच्छा. खिनि बिल्ववनसमासः कामपि स्थविरामपश्यम् । आशु (चा ! पा)शमसिधेन्वा. वल्य दयमानम्तां समाश्वासयम्। लब्धसंज्ञा च मृत्युका (क्षो ? क्षा)निमित्तमन्वयुनि। सा तु सनकण्ठमब्रवीत् । अहम(स्य न्याय्य ! स्म्याय)सत्यशर्मनानः कावेरीतीरमासीन्न श्रोत्रियस्य गोप्या जातां तदर्भकेण हस्ते. वर्तिना स च (स)पनीमत्सरात् सरित्पयसि तस्यैव ज्येष्ठमार्यया प्रमत्ता प्रणुचे(?)। साहमूकृितस्तनन्धया मोघारटितमो(पे ? )नोझमाना यावदावर्ते मजामि तावदागमत् कोऽपि कुम्भः । तदुपलम्भावनवयस्यदमानामप्यवश्यं तथा दळन्तमघटनान्महतः काष्ठमारस्य तमेव पुनरपि (लि)लंबिषमाणा 1. L. about 4 letters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy