________________
भाचार्यदण्डिविरचिता
स्वपतितश्चपचकरौशिकारिम्यश्च मुवि निवप्तारः साय मन्त्रवजे पल्लीपलीना(?) चाहारमितारो राशामृत्विजां खातकानां गुरुणां मातुलानां श्वशुराणां च संवत्सरागतानां मधुपर्केण तर्पयितारः सोपाध्यायिका दर्शपूर्णमासयोरन्यासाच नित्यनैमित्तिकीनां क्रियाणामहापयितारो नातिकामाः काम्येषु बहुलपक्षे च वयित्वा चतुर्दशी (श्या ! शी)दिषु तिथिषु कुर्वन्तः समये गुया श्रद्धया श्राद्धं कर्मणि पिण्डान्याहार्ये पडितपावनैः मोत्रियान्वयभुवो ब्रह्मदेवानुसन्तानाक्षिणाचिकेतास्त्रिसौपर्णाः पञ्चामयः पहा. विदो वेदार्थवेदिनः प्रवक्कारो ज्येष्ठ सामिका ब्रह्मचारिणः सहस्रदाः शतायुषः । इतः सुपरिचितैरमीभिर्मातुलमातामहीलासीयश्वशुरगुरुदौहित्रादिभिर्वा ज्ञानवद्भिस्त्रिभिरेकेन वा दैवपूर्व पूजितेन यवतिलमाषव्रीहिमूलफलहरिणोरभशकुनच्छागपृक्ष ?ष)तैणरुरुबराहमहिषशशपञ्चनखखालोहवा(न्या ! धी)सामिषैमहाशल्कैर्मधुना कालशाकेन पु(य! न्य)नश्च सर्वैर्गव्येन पयसा पायसैश्च सन्तर्पितेन तर्पबन्तः पितृन् प्रातःखायिनः प्रयतवेषाः प्रियसत्यहिताभिधायिनो निष्कुतूहला नृत्तगीतवादित्रादिनिस्पृहा ब्रह्मक्षत्रसम्मानिनः पाषण्डपथपराङ्मुखाः प्रसरवारितेन्द्रियाश्च जीव(न्ती : न्ति) नित्यनिवृता गृहमेधिनः। न च तत्र सन्ति नास्तिका, न कितवा, न मित्रगुरुब्रह्मपित्रादिद्विषो, न सोदरसन्तरसविक्रयिणो(१), न परिवित्तयो (न परवेत्तयो !) न परिवेत्तारो, न वीरहणो, न पापरागिणो, न निराकृतयो, नावकी. णिनो, न वर्णावतकशिष्या, न पूगयाजिनो, न पौ(म ! )न(भ ? भ)वा न दाम्भिका, न कुशीलवा, 'नुकरिकसीरकरमपुरवटयमदकाः(१) न पक्षिपोषका, न स्रोतोदेशिका, नरशरसनकारका(!), नादि(ध विष )वो, न कुमारीदूषका, न पुंधलीपतयो (नु?) न गोळका, न कुण्डा, न तैलिका,