________________
१५८
माचारदण्डिविरचिता
सेना(म,भ्यानन्दयत् । ती वनचरदम्पती नरपतिमिथुनं तदहरहः कौतुकबमनरम्यैश्च पावरन्यवयेताम् (१)।
एवं च गच्छति काले कदाचिदपरयामेऽपत्यरविरथोबान्तबाधापरिहारार्थमिवोत्सार्यमाणविषमोडुस्फटिकपाषाणरासौ(:) जरन्मयूरापारोमधूसरे जी. रायमाणतम(स्वि ! सि) स्वप्ने सप्तसागरपरिधिमन्तमन्तर्गतवर्षपर्वतद्रुममखिलग्रहचन्द्रतरणितारागुच्छलाच्छितम(प्यु ! च्यु)तमनुमिव लक्ष्मी पुण्यलक्षणा देवी जगद्गोलं जप्रसे। प्रतिबुद्धा व स्वमेनामुना मर्तारं तोषयाचकार । स्वमफल पार्थिवः कृतप्रतिमाळः प्रगे सह समेत्य मन्त्रिभित्रिभुवनभवनम्त्रप्रणायिगृहमेधिनः सोधेषु तयशस्तिरोस्कारिणः(!) कुमारस्यासन्नमाविर्भावं समर्थयाम्बभूव । तेष्वेव दिवसेष्वमावास्यावसानिकममृतमयं भुवनभूतये वेरिवेन्दुलेखा तेजसां निधे रद्भुतं गर्भमाजग्राह । वन्द्यपादो देवी यवतरुणराहपाण्डरा(!) च परिपूर्यमाणा शनैश्शनैर्व्यक्तलक्षणासीत् । पारिप्लवहरिणचारुदर्शना च मुक्ताहाररुचिरदृश्यत । प्रतिदिनञ्च प्रवर्धमानगर्मगौरवा मन्दमन्दमुल्यमाललम्बे । भूभृत् प्रतिमुच शनैशनैर्घटमानकरपल्लवपुटा नियमितमुतिष्ठन्ती राजकादनेन तेनोऽगुह्यत तत्क्षणमवार्यत (?) गुरुजनसम्भावनार्थ चोत्थिता करगृहीतगाढमेखलोल्लसन्नितम्बतटा श्वसितपद्धतिमनुपतन्ती क्षणमिवाचण्डस्थि(कि! तिरमवत् । आनीलपयोधरमुखप्रसर्पिणं चन्द्रिकासितांशुकपटं भरमिवोत्ससर्ज । हंसकुलप्रचयमुकुमार चन्द्रातपधवळाम्बरतलविविक्तिनी च पूरितसकलाशनगनोत्सङ्गलमपादपल्लवा च कथं कथमक्षामक्षपयदपि च गर्भमरालमाया नखमयूखचलयोऽपि चरणलग्नः सदानकटक इवापनेतुं चितो ‘मनसा तरळमृजामनोहरसुरभिगात्रसान्तमपि प्रतिविम्बचक्रवाळमिन्द्रनीलाम(र)णमिवोन्मुमुक्षुः पयस्पदतान्तःकरममृतकिरणवेणिमप्यन्तलग्नां कुसुमदामयष्टिमिव निरसितुमसकृदेहत करकिसलयमरि