________________
१३८
मन्त्रिणो ननन्दुः (१) । आ (श्वा) सयंस्तु देवीं स्त्रीस्वभाव कातरां सम्मुखीननिश्चलदृशं परिजनमित्युवाच - सुश्रुत ! श्रुतानि नन्वमूनि शुमतराणि स्वप्रदर्शनानि । व्रणाश्चैतेन ध्वजगबाजिनो वृषरथक साद्यवहासनमन्यस्य न सर्पिषो न पुष्करस्य न मलयजस्य सुमनसो वा सौरम्यमुद्गिरन्ती न दिव्यगन्धा
1
2
न मूमिगन्धयो तोन्दुरवलरादीदूरभयं केवलमतसीतैल
न पुरुपुरायन्ति न सखनपवनवाहिनस्त्वब्यांसहता
1. L. about 8 letters
3
20
123
"
:
......... त्सन्ना नावसन्ना
शी (ताल ? तला) नावचूर्णितावभासा नातिसंवृता ना नोन्मार्गिणो नोत्सङ्गिनो न दुर्दर्शना न दुष्टरक्त तिपूयाखाविणो नाभिषेकप्रयत्नवाहिनःश्च ये चात्र श्यामकां कोष्टकुङ्कुम... वये च स्निग्धस्थिरपाण्डुकण्डूरांकपोद्रेकिणो न ते दन्ते ये तु कार्येनास्रवारुणिना च वातजा
4
विजितास्ते विधुक्तान्द्रजत् कुर्वन्त्येव तदेव
क्षयाम (?) ।
किंबहुना, देवतानुग्रहादेव सर्वशरीरपातिनः सर्व एवायतचतुरश्रध्यश्रावर्धचन्द्र विशाल कुटिलमण्डलिनो यवशरावमध्याश्चेते व्रणा निश्चयतः (केचिः कैश्चि)देव कषायकपटिमि (९) षष्ट्युपक्रमान्तःपातिभिः शोभनरोपण (द्धे ? ) रुपक्रान्ताः कालेनाल्पीय सैव रोक्ष्यन्तीत्यभ्यवहार्याश्वास्य स्निग्धमुष्णमभिसन्धुक्षणं लघुमात्रं च व्यधच। तथोपक्रान्तश्च कैश्चिदेवाहोभिः प्रकृतिस्थशरीरः सशिबिरमुत्थाय तस्मात् प्रदेशात् तपोवनमधिविवि (ल्लु क्षु)स्तदभिज्ञवनचरोप (त्रिदि)ष्टेन जनवर्त्मना परिक्रम्य सोमग्रहणे पले च कोपितमुनिमरादंष्ट्रा कुरैरिव नियमबदनको मुकलिकामप्रमुखदुष्टभीषिकयेव प्रतिलोमानुलोमचरितपङ्किभिः पत्रपालवशे स्मापिते (?) स्थविष्ठनिष्ठुरैः कण्टकजनैः करालितेन तपःप्रभावप्रकारसङ्गीर्णविघ्नविनायकदशन
"
आचार्यदण्डिविरचिता
"
17
....
B
3000 ***.
वान्ति नो वेलन्ति
नान्तम्माहिनो बहिः
****
19
4. L. about 18 letters
5.
12
"}