________________
१३६
आचार्यदण्डविरचिता
स्तमोराशिरशीर्यत। .... तो सुखा बमवुः प्रभातवायवः । परिजनावसलिलमिव शशामावश्यायवर्षः। सवकृतानि प्रतिकूलभीत इव भूप .... समलक्ष्मीप्रत्यापत्तिहर्षादिव मुक्तसोचमुल्ललास कमलवनम् । दीनजनोकान्तकारुण्यादिव सर्वामेव शर्वरी जागरितात्मा पुनराद्रतयितुं कुमुदिनि इ ... हरिणः करावनानालक्ष्मीनान्दीरजिगममन्तीभिरुपस्वीयमानो(!) ययाविधि बनाधिनावः। तथाहि ते राज्यतन्त्र इव निःशस्यतन्त्रेऽपि कृतपरिचयाः प्रतिलोमानुलोमविमागे दान्तरालवर्तिप्वन्येष्वपि बहुमुखेष्वजिमगेषु सद्वर्णेषु पलानि बन्धिनिकरोदारक्रियामन्वतिष्ठन् न करग्रहणयोग्यां वस्तुप्रोम्यामिव (शुसू )चिमुखान्दयमानास्तैस्तैरुपायैरुदहरन् , उन्मार्गगामिनश्चातिदुःखकरान्नानामुख-तबन्ध. नाष्मीलाश्ममुद्गलपहारादिमिरसादयन् (!)। निघात्यांश्च निर्जनुः छेदनीयशिरसच चिच्छिदुः। सर्वमेव (बाच) राजा निश्शल्यमकुर्वन् । सन्तप्तास्ते मीतानाच रक्तशुद्धानां सामन्तानामिव सम्राडवयवानामादधुरनेकसाधनोपकरणं स्थानानुरू(पात् ! ५) पट्टबन्धम् । निन्युश्च तमनसिपीडित प्रगृप प्रशस्त इव वस्तुसनिवेश दै(श्य ! त्य)राज्यमिव गुरुबलमन्त्रशस्त्रमन्त्रगुप्तं गुरुवामप्यलयं प्रागेव हरकुलवेरकुमारानुचारिणां .पिशितशोणितपियाणां सत्कारकामानां च भूतानां(?) विविक्करमणीय मगारम् ।
तत्र च गोदाप्रवाहमिव सह्योपधानं प्राङ्मुखमनन सम्बाधमनुकू(लाच ? ल) पुरःस्था(यी ! यि) जनसमासेव्यमानमनतिदूरविशालमाश्लिष्टकुन्तलान्तहंस(वेफे)नधवलोत्तरच्छदमतिमनोहरं शयनीयममजत । पद्माकर इव च पाण्डधार्तराष्ट्र
3.
L. about
1. L. about 40 letters. 2. 22 ,
8 letters