________________
अवन्तिसुन्दरी।
द्रविणराशिषु सविशेषमाबध्यमानेषु वीरपानगोष्ठीमण्डलेषु प्रियप्रोत्साहनद्विगुणमण्डितास्वनुमरणकृतव्यवसायासु वीरपत्नीषु स्वयं राजा पूतपुरोहितो मन्त्रसंस्कृतैः (स !)तीर्थप्रधानभूतैर्गङ्गायमुनयोः सनमाम्बुभिः पञ्चरत्नगर्भस्त्रिषवणाप्लुतः समभि(हुत्य ? हृय) समित्समिद्धं जातवेदसं सहात्मनातिसृज्य सर्वस्वं द्विजेभ्यो यथाविधि कृतौपवस्त्रः शस्त्रवाहनमर्चितमनुदिश्यैतदावससंरम्भं संस्थितस्य समस्य(?) मुखे कुण्डलयुगळमिव ग्रहनक्षत्रदीप्तरत्नतरळं तदहोरात्रं विपरिवृत्तमासीत् । उदयकूटमुल्लिलयिषुरपर इव हेमकूटो लाक्षारसरक्तमूर्तिरुक्षिप्य त्रियामामयं नीलांशुकपटमुदनिहीत भगवानुदंशुरंशुमाली। सकलराजक्षयचिन्तयेव सञ्चुकुचुः कुमुदानि । समितिसन्दिदृक्षयेवोन्मि(मीषे ? मेष) कमलाकरेक्षणैः क्षोणी। तिग्मतेजःकामुकानां समीहितानीव सद्भटानां सञ्जघटिरे रथाङ्कनाम्नां मिथुनानि । रणरसादिव पटुतरमार(द ? ट)न्तः स्वयमितस्ततः पतितुमारेभिरे सज्जपत्राः । प्राप्ते च प्रभातसमये सूर्यकालास्फाल(न)बोधितमिवोत्थाय सर्वमेव सन्यं (सा ? सन्ना)हमकरोत् । तथाहि- दिनकरहरिहन्यमानतिमिरकुञ्जरानीक(फि? पी)नफीट्कारानुकारिणां जजम्भे भैरवो रवः । पटुपटहानाच पाटय. तामिव श्रवणहृत् साटोपदर्पनिर्भरः सुभटपटुहुकारपूराध्मातभुवनाण्डकोशस्फुटनारटितविभ्रमो बभ्राम त्रिविष्टपे प्रदेशान् विचिकीषमाण इव वीरसैन्यसन्निवेशभूमिमनुगतशङ्खकांस्यकाहलविषाणवंशमद्दलानको मदकलमातङ्गरोषरभससन्धुक्षणक्षणेनैव युगमिवोपसंहरन्नतिमहान् निनादः( ? ) ।
दन्तिनश्च मुख सन्निहितान्तकप्रसारितोभयभुजदण्डकस्पैः कल्पितप्रतिमुक्तसुतीक्ष्णकार्णायसकोशमुक्तैर्दन्तमुखैः प्रतिजिघृक्षन्त इव सर्वजगज्जीवसबातमति
1. It appears that some portion is missing here. 2,3. The Visesya is missing.