________________
आचार्यदण्डिविरचिता
• तानि .... प्रकाशनकेशवालनीलिमोपपन्नानालक्षयानुकृतघनमघितम. हिमाचलशिलापुञ्जानञ्जमूर्धनान् (१)।
त इमे भवत्प्रभाव ... शोचिषो विकचमोचपुष्परोचिषः पाकरक्तकर्कन्धूफलरुचः प्रवालाताम्रवाला बलारिंगोपलोहिताश्वणो(!) वर्णानुवर्णिनः कालव .... कारा कल्पान्तानलशिखाकलापकल्पाः कालवालाः ।
तेऽमी त्वद्यौधवीरविततायोधनावधूतयौधेयाधिपोझिताः मृष्टभालकशालिशूकचक्रवाकपद्मकेसरकुण्डनच्छवयो हरिवर्णानुवर्णाः(१) संवर्तपवनभमकनकशैलशिखरविभ्रमा बभ्रवः ।
त इमे त्वदश्वबलरजोवश्यायरुद्धाकाशजनितयुद्धनैराश्ययवनेश्वरमाभृतीकृता महेन्द्रचापचारवः शिरीषकुसुमदामश्यामळा हरिताळरजोराजिरोचिष्णवः सुवर्णयूथिकासवर्णाः कृफलाकान्तयो हारितवनहारिणश्च बालनळिनवर्णनिर्मितवेदिवसमापादयन्तः(?) पीतव(र्गाः ! र्णाः) ।
त इमे तुमुलसम्प्रहारकातरतरळहारहरितानिलरोमनिहित(?)लोहितत्वचो मयूरगळवर्णाः ।
तेऽमी त्वत्प्रता(प )विषाविषयवेगमेषजभावभीताभिषहविषश्व( ? )नाथप्रेषिताः स्फुटितपाटलिकुसुमगर्मशुभ्रशोणरोमाणः पाटलाः ।
तानिमान मलखड्दारितामन्दरोषोदामकन्दरेशरुदत्परिग्रहानुगृहीता(इ ! न)वधारय पुण्याभिषेकलमप्रयागवारिकणकरालितानिव कृष्णश्वेततनुतनूरुहं रश्यमा(ना)न् ।
1.
L. about 26 letters,
3. L
about 14 letters.
2.
"
"