________________
१८. जेहिं वा सद्धि संवसइ ते वा णं एगया णियगा तं पुन्वि परिहरंति, सो वा
ते णियगे पच्छा परिहरेज्जा ।
१६. णालं ते तव ताणाए वा, सरणाए वा ।
तुमंपि तेसि णालं ताणाए वा, सरणाए वा।
२०. जाणित्तु दुक्खं पत्तेयं सायं, अणभिवकतं च खलु वयं संपेहाए, खणं जाणाहि
पंडिए!
२१. जाव सोय-परिणाणा अपरिहीणा,
जाव णेत्त-परिण्णाणा अपरिहीणा, जाव घाण-परिणाणा अपरिहीणा, जाव जीह-परिणाणा अपरिहीणा, जाव फास-परिण्णाणा अपरिहीणा।
२२. इच्चेएहिं विरूवरूवेहि पण्णाणेहिं अपरिहीणेहिं प्रायढें सम्म समणुवासिज्जासि ।
-त्ति वेमि।
बीओ उद्देसो
२३. अरई प्राउट्टे से मेहावी खणंसि मुक्के ।
२४. अणाणाए पृट्ठा वि एगे णियटति, मंदा मोहेण पाउडा ।
२५. 'अगरिग्गहा भविस्सामी' समुट्ठाए, लद्ध कामेहिगाहंति ।
२६. अणाणाए मुणिणो पडिलेहंति ।