________________
१६३. जस्सेए दाउ-सत्थं-समारंभा परिणाया भवंति, से हु मुगी परिणाय-कम्मे ।
-ति बेमि।
१६४. एत्थं पि जाणे उवादीयमाणा, जे प्रायारे ण रमंति प्रारंभमाणा विणयं
वयंति ।
१६५. छंदोवणीया अज्भोववण्णा ।
१६६. प्रारंभसत्ता पकरेंति संग ।
१६७. से वसुमं सव्व-समण्णागय-पण्णाणेणं अप्पाणणं अकरणिज पावं कम्म ।
१६८. तं णो अणेसि ।
१६९. ते परिणाय मेहावी णैव सयं छज्जीव-णिकाय-सत्यं समारंभेज्जा, णेवणेहि
छज्जीव-णिकाय-सत्थं समारंभावेज्जा, णेवण्णे छज्जीव-णिकाय-सत्थं समारंभंते समणुजाणेज्जा।
१७०. जस्सेए छज्जीव-णिकाय-सत्य-समारंभा परिणाया भवंति, से हु मुणी परिण्णाय-कम्मे ।
--त्ति बेमि ।