________________
अप्पेगे अंगुलिमन्भे, अप्पेगे अंगुलिमच्छे, अप्पेगे णहमन्भे, अप्पेगे णहमच्छे, अप्पेगे गोवमन्भे, अप्पेगे गीवमच्छे, अप्पेगे हणुयमन्भे, अप्पेगे हणुयमच्छे, अप्पेगे हो?मन्भे, अप्पेगे हो?मच्छे, अप्पेगे दंतमन्भे, अप्पेगे दंतमच्छे, अप्पेगे जिन्भमन्भे, अप्पेगे जिब्भमच्छे, अप्पेगे तालुमन्भे, अप्पेगे तालुमच्छे, अप्पेगे गलमन्भे, अप्पेगे गलमच्छे, अप्पेगे गंडमन्भे, अप्पेगे गंडमच्छे, अप्पेगे कण्णमन्भे, अप्पेगे कण्णमच्छे, अप्पेगे णासमन्भे, अप्पेगे णासमच्छे, अप्पेगे अच्छिमन्भे, अप्पेगे अच्छिमच्छे, अप्पेगे भमुहमन्मे, अप्पेगे भमुहमच्छे, अप्पेगे णिडालमन्मे, अप्पेगे पिडालमच्छे, अप्पेगे सीसमन्मे, अप्पेगे सीसमच्छे,
१५८. अप्पेगे संपमारए, अप्पेगे उद्दवए ।
१५६. से वेमि
संति संपातिमा पाणा, पाहच्च संपयंति य । फरिसं च खलु पुट्ठा, एगे संघायमावज्जति ।। जे तत्थ संघायमावज्जति, ते तत्थ परियावज्जति । जे तत्थ परियावज्जति, ते तत्थ उद्दायंति ॥
१६०. एत्थ सत्थं समारंभमाणस्स इच्चेए प्रारंभा अपरिण्णाया भवंति ।
१६१. एत्थ सत्यं असमारंभमाणस्स इच्चए प्रारंभा परिणाया भवति ।
१६२. तं परिण्णाय मेहावी णेव सयं वाउ-सत्यं समारंभेज्जा, णेवणेहि वाउ-सत्थं
समारंभावेज्जा, णेवण्णे वाउ-सत्थं समारंभंते समणुजाणेज्जा ।
आयार-सुत्तं