________________
१२७. इमस्स चेव जीवियस्स,
परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए, दुक्खपडिघायहे।
१२८. से सयमेव तसकाय-सत्यं समारंभइ, अनुहिं वा तसकाय-सत्यं समारंभावेइ, __ अण्णे वा तसकाय-सत्यं समारंभमाणे समणुजाणइ ।
१२६. तं से अहियाए, तं से अबोहोए ।
१३०. से तं संवुझमाणे, आयाणीयं समुट्ठाए ।
१३१. सोच्चा भगवनो अणगाराणं वा अंतिए इहमेगेसि णायं भवइ
एस खलु गये, एस खलु मोहे, एस खलु मारे, एस खलु गरए ।
१३२. इच्चत्यं गड्ढिए लोए ।
१३३. जमिणं विरूवरूवेहि सत्यहि तसकाय-सनारने
अण्णे अणेगावे पाणे विहिसइ ।
सकाय सत्यं समारंभमाणे
१३४. से वेमि
अप्पेगे अंधमन्मे, अप्पेगे अंघमच्छे, अप्पेगे पायमन्मे, अप्पेगे पायमच्छे, अप्पेगे गुप्फमन्ने, अप्पेगे गुप्फमच्छे, अप्पेगे जंघमन्मे, अप्पेगे जंघमच्छे, अप्पेगे जाणुमन्मे, अप्पेगे जाणुमच्छे, अप्पेगे ऊरुमन्मे अप्पेगे ऊरनच्छे,
प्राचार-युक्त