________________
अप्पगे णिडालमन्भे, अप्पेगें णिडाल मच्छे, अप्पेगे सीसमन्भे, अप्पेगे सीसमच्छे,
१०६. अप्पेगे संपमारए, अप्पेगे उद्दवए ।
११०. से वेमि
इमंपि जाइधम्मयं, एयंपि जाइधम्मयं । इमंपि धिम्मयं, एयंपि धिम्मयं । इमंपि चित्तमंतयं, एयंपि चित्तमंतयं । इमंपि छिण्णं. मिलाइ, एवं.पि छिण्णं मिलाइ
इमंपि आहारगं, एयंपि पाहारगं । इमंपि अणिच्चयं, एयंपि अणिच्चयं । इमंपि असासयं, एयंपि असासयं। इमंपि चनोवचइयं, एयंपि चनोवचइयं ।
इमंपि विपरिणामधम्मयं, एयंपि विपरिणामधम्मयं ।
१.११. एत्य सत्यं समारंभमाणस्स इच्चेए प्रारंभा अपरिणाया भवंति ।
११.२. एत्य सत्थं प्रसमारंभमाणस्स इच्चेए प्रारंभा परिणाया भवति ।
११३. तं परिणाय मेहाची णेव सर्य वणस्सइ-सत्यं समारंभज्जा, णेवणेहं दणस्तइ.
सत्यं समारंभावेज्जा, णेवणे. वणस्सा-सत्थं समारंभंते समणुजाणेज्जा।
११४. जस्सेए वणस्सइ-सत्थ-समारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मे ।।
-त्ति बेमि
अायार-सुत्तं