________________
६७. लज्जमाणा पुढो पास ।
६८. 'अणगारा मो' त्ति एगे पवयमाणा ।
६६. जमिणं विल्वरूवेहि सत्यहि वणस्सइ-काम-समारंभेणं वणस्सइ-सत्यं समारंभ
माणे अणेगल्वे पाणे विहिंसइ ।
१००. तत्थ खतु भगवया परिण्णा पवेइया ।
१०१. इमस्स चेव जीवियस्स,
परिवंदण-माणण-पूयणाए, जाई-मरण-मोयणाए, दुक्खपडिघायहे।
१०२. ते सयमेव वणस्सइ-सत्थं समारंभइ, अण्णेहिं वा वणस्सइ-सत्थं समारंभावेइ,
अण्णे वा वणस्सइ-सत्थं समारंभमाणे समणुजाणइ ।
१०३. तं ते अहियाए, तं से अबोहोए ।
१०४. से तं संवुज्झमाणे, पायाणीयं समुट्ठाए।
१०५. तोच्चा भगवनो अणगाराणं वा अंतिए इहमेगेसि गायं भवइ
एस खलु गंथे, एस खलु मोहे। एस खलु मारे, एस खलु णरए ।
१०६. इच्चत्थं गढिए लोए । । १०७. जमिणं विस्वस्वेहि सत्यहि वणस्सई-कम्म-समारनेणं, वणस्सइ-सत्यं तमा
रंभमाणे अण्णे अणेगरूवे पाणे विहितइ ।
पायार-सुत्तं