________________
अप्पेगे हणुयमन्भे, अप्पेगे हणुयमच्छे, अप्पेगे हो?मन्भे, अप्पेगे होटुमच्छे, अप्पेगे दंतमन्मे, अप्पेगे दंतमच्छ, अप्पेगे जिन्भमन्मे, अप्पेगे जिन्भमच्छे, अप्पेगे तालुमन्भे, अप्पेगे तालुमच्छ, अप्पेगे गलमन्मे, अप्पेगे गलमच्छ, अप्पेगे गंडमन्भे, अप्पेगे गंडमच्छे, अप्पेगे कण्णमन्मे, अप्पेगे कण्णमच्छे, अप्पेगे णासमन्भे, अप्पेगे णासमच्छे, अप्पेगे अच्छिमन्भे, अप्पेगे अच्छिमच्छ, अप्पेगे भमुहमन्भे, अप्पेगे भमुहमच्छ, अप्पेगे णिडालमन्मे, अप्पेगे णिडालमच्छे, अप्पेगे सीसमन्भे, अप्पेगे सीसमच्छे,
८१. अप्पेगे संपमारए, अप्पेगे उद्दवए ।
५२. से वेमि
संति पाणा पुढवि-णिस्सिया, तण-णिस्सिया, पत्त-णिस्सिया, कट-णिस्सिया
गोमय-णिस्सिया, कयवर-णिस्सिया । ८३. संति संपातिमा पाणा, पाहच्च संयंति य ।
अगणि च खलु पुट्ठा, एगे संघायमावज्जति ।। जे तत्थ संघायमावज्जंति, ते तत्थ परियावज्जति । जे तत्थ परियावज्जति, ते तत्थ उद्दायति ।।
८४. एत्थ सत्यं समारंभमाणस्स इच्चेए प्रारंभा अपरिणाया भवति ।
५५. एत्थ सत्थं असमारंभमाणस्स इच्चेए आरंभा परिणाया भवंति ।
८६. तं परिणाय मेहावी नेव सयं अगणि-सत्थं समारंभेज्जा, नेवणेहिं अगणि
सत्थं समारंभावेज्जा, अगणि-सत्थं समारंभमाणे अण्णे न समजाणेजा।
VE
प्रायार-सुत्तं