________________
६८. श्रणुपविसित्ता गामं वा, नगरं वा, खेडं वा, कव्बडं वा, मडंबं वा, पट्टणं
वा, दोणसुहं वा, श्रागरं वा, आसमं वा, सष्णिवेसं वा, णिगमं वा, रायहाणि वा, तणाई जाएज्जा, तणाई जाएत्ता, से तमायाए एगगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता प्पंडे अप्प पाणे अप्प-बीए अप्प-हरिए श्रप्पोसे श्रप्पोदए पुत्तिंग पणगदग मट्टिय-मक्कडासंताणए, पडिले हिप - पडिलेहिय, पमज्जियपमज्जिय तणाई संयरेज्जा, तणाई संवरेत्ता एत्थ वि समए कार्य च, जोगं च, इरियं च पच्चवखाएज्जा |
६६. तं सच्चं सच्चावाई श्रोए तिष्णे छिष्ण कहकहे श्राईयट्ठे श्रणाईए चिच्चाण भेकरं कार्य, संविहूणिय विरूपरूवे परिसहोवसग्गे ग्रस्त वित्सं भत्ता भैरवमचिणे ।
१००. तत्थावि तस्स कालपरियाए से तत्थ वि अंतिकारए ।
१०१. इच्चेयं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं अणुगामियं ।
मो उदेसो
१०२. अणुपुवेणं विमोहाई. जाई धीरा समासज्ज | वसुमंतो मइमंतो, सव्वं गच्चा प्रणेलिसं ॥
१०३. दुविहं पि विइत्ताणं, वुद्धा धम्मस्स पारगा । अणुवीए संसाए, आरंभात्रो तिउदृइ ||
२०२
-त्ति वेमि ।
1
श्रीयार-मु