________________
५७. जमेयं भगवया पवेदितं, तमेव श्रभिसमेच्चा सव्वश्र सव्वत्ताए समत्तमेव समभिजिाणिया ।
५८. जस्स णं भिक्खुस्स एवं भवइ - 'पुट्ठो अबलो ग्रहमंसि, नालमहमंसि गिहंतरसंक्रमणं भिक्खायरिय-गमणाए' । से एवं वदंतस्स परो अभिहडं असणं वा पाणं वा खाइमं वा साइमं वा ग्राहट्टु दलएज्जा, से पुव्वामेव श्रालोएज्जा 'श्राउसंतो गाहावई ! णो खलु में कप्पइ प्रभिहडे असणे वा पाणे वा खाइमे वा साइमे वा भोत्तए वा, पायए वा, अण्णे वा एयप्पगारे ।'
५६. जस्स णं भिक्खुस्स श्रयं पगप्पे - श्रहं च खलु पडिण्णत्तो श्रपडिण्णत्तेहि, गिलाणो गिलाणेह, श्रभिकख साहम्मिएहि कीरमाणं वेयावडियं साइज्जिस्सामि |
६०. श्रहं वा वि खलु पडिण्णत्तो पडिण्णत्तस्स, गिलाणो गिलाणस्स, श्रभिकंत्र साहम्मिस्स कुज्जा वेयावडियं करणाए ।
६१. प्राट्टु पइणं श्रणक्खेस्सामि, श्राह च साइज्जिस्सामि, हट्टु पइण्णं प्राणक्खेस्सामि, श्राहडं च णो साइज्जिस्सामि, हट्टु पइण्णं आणक्खेस्सामि, प्राहढं च साइज्जिस्सामि, हट्ट पइणं आणक्खेस्सामि, श्राहडं च णो साइज्जिस्सामि ।
६२. लाघवियं श्रागममाणे तवे से अभिसमण्णागए भवइ ।
६३. जमेयं भगवया पवेदियं, तमेव प्रभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव समभिजाणिया ।
६४. एवं से हाकिट्टियमेव धम्मं समहिनाणमाणे संते विरए सुसमाहियलेसे ।
६५. तत्थावि तस्स कालपरियाए से तत्थ वि अंतिकारए ।
१९२
श्रायार-सुस