________________
चउत्थो उद्देसो
६२. एवं ते सिस्सा दिया य राम्रो य, अणप्रवेण वाइया तेहि महावीरेहिं पण्णा
णमंतेहि तेसितिए पण्णाणमुवलभ हिच्चा उवसमं फारसियं समाइयंति ।
६३. वसित्ता बंभचेरंसि आणं तं णो त्ति मण्णमाणा ।
६४. अग्घायं तु सोच्चा णिसम्म समणुण्णा जीविसामो एगे णिक्खम्मते ।
६५. असंभवंता विडज्झमाणा, कामेहि गिद्धा अझोववण्णा।
समाहिमाघायमजोसयंता, सत्यारमेव फरसं वदंति ।।
६६. सीलमंता उवसंता, संखाए रीयमाणा, असीला अणुवयमाणा विइया मंदस्स
वालया।
६७. णियट्टमाणा एगे आयार-गोयरमाइर्खति । ६८. गाणभट्ठा दंगलूसिणो णममाणा एगे जीवियं विप्परिणामेंति ।
६६. पुट्ठा वेगे णियति, जीवियस्सेव कारणा।
७०. णिक्खंतं पि तेसि दुण्णिवखंतं भवइ ।
७१. बाल-वयणिज्जा हु ते णरा, पुणो-पुणो जाई पकप्प॑ति ।
७२. अहे संभवंता विद्दायमाणा, अहमंसी विउक्कसे ।
प्रायार-सुत