________________
उरि च पास मूयं च, सूणियं च गिलासिणि । वेवई पीढसप्पि च, सिलिवयं महुमेहणि ॥ सोलस एए रोगा, अक्खाया अणुपुत्वसो । अह णं फुसंति प्रायंका, फासा य असमंजसा. ॥ मरणं तेसि संपेहाए, उववायं चयणं च गच्चा । परिपागं च संपेहाए, तं सुणेह जहा-तहा ॥
११. संति पाणा अंधा तमंसि वियाहिया।
१२. तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ ।
१३. बुद्ध हि एवं पवेइयं ।
१४. संति पाणा वासगा, रसगा, उदए उदयचरा, आगासगामिणो ।
१५. पाणा पाणे किलेसंति ।
१६. पास लोए महन्भयं ।
१७. बहुदुक्खा हु जंतवो।
१८. सत्ता कामेसु माणवा।
१६. अवलेण वहं गच्छंति, सरीरेण पमंगुरेण ।
२०. अट्ट से बहुदुक्खे, इइ बाले कुम्वइ ।
२१. एए रोगे बहू णच्चा, पाउरा परियावए, णालं पास, अले तवेएहि ।
२२. एवं पास मुणी ! महन्भय ।
१५६
मायार-सुत्त