________________
पढमो उदेसो
१. प्रोज्झमाणे इह माणवेसु, श्राधाइ से णरे ।
२. जस्स इमाओ जाइम्रो सव्वग्रो सुपडिलेहियाओ भवंति, श्रक्खाइ से णाणमणेलिसं ।
३. से किट्टइ सि समुट्ठियाणं णिक्खित्तदंडाणं समाहियाणं पण्णाणमंताणं इह मुत्तिमग्गं ।
४. एवं एगे महावीरा विप्परक्कमंति ।
५. पासह एगे अवसीयमाणे प्रणत्तपणे ।
६. से बेमि-से जहा विकु मे हरए विणिविट्ठचित्ते, पच्छन्न- पलासे, उम्मगं से णो लहइ ।
७. भंजगा इव सन्निवेसं णो चयंति ।
८. एवं एगे - प्रणेगरूवह कुलह जाया, रूवह सत्ता कलणं थणंति, णियाणश्रो ते ण लभंति मोक्खं ।
६. अह पास तेहि - तेहि कुलेहि श्रायत्ताए जाया ।
१०. गंडी अहवा कोढी,
काणियं किमियं चेव,
१५४
रायसी श्रवमारियं । कुणियं खुज्जियं तहा ॥
श्रायार-सु