________________
१०७. अभिनय प्रदक्खू, अणभिभूए पभू निरालंवणयाए ।
१०८. जे महं अवहिमणे ।
१०६. पवाएणं पवायं जाणेज्जा, सहसम्मइयाए, परवागरणेणं, अण्णांस वा श्रंतिए सोच्चा ।
११०. णिद्देसं णाइवट्टेज्जा मेहावी, सुपडिलेहिया सव्वश्री सव्वष्णा सम्मं समभिण्णाय ।
१११. इहारामो परिण्णाय, अल्लीण-गुत्तो परिव्वए ।
११२. णिट्टियट्ठी वीरे, आगमेण सदा परक्मेज्जासि ।
११३. उड्ढं सोया हे सोया, तिरियं सोया वियाहिया । एए सोया विवखाया, जहि संगइ पासहा ॥
११४. आवट्टं तु पेहाए, एत्थ विरमेज्ज वेयवी ।
११५. विणएत्तु सोयं क्सिम्म, एस महं अम्मा जाणइ, पासइ |
११६. पडिलेहाए णावकखइ, इह श्रागई गई परिष्णाय ।
११७. श्रच्चेइ जाइ-मरणस्स वट्टमग्गं वक्खाय-रए ।
-त्ति बेमि ।
११८. सव्वे सरा णियति, तक्का जत्थ ण विज्जइ, मई तत्थ ण गाहिया ।
१४६
यार-सुतं