________________
६८. तुमंसि नाम सच्चेव जं हंतव्वंति मण्णसि ।
तमंसि नाम सच्चेव जं अज्जावेयध्वंति मण्णसि । तुमंसि नाम सच्चेव जं परियावयन्वंति मण्णसि । तुमंसि नाम सच्चेव जं परिघेतन्वंति मण्णसि । तुमंसि नाम सच्चेव जं उद्दवेयध्वंति मण्णसि ।
६६. अंजू चेय-पडिबुद्ध-जीवी, तम्हा ण हंता ण विघायए ।
१००. अणुसंवेयणमप्पाणेणं, जं हंतव्वं णाभिपत्थए ।
१०१. जे पाया से विण्णाया, जे विण्णाया से पाया ।
१०२. जेण विजाणइ से पाया।
१०३. तं पडुच्च पडिसंखाए ।
१०४. एस पायावाई समियाए-परियाए वियाहिए ।
-ति बेमि ।
छट्टो उद्देसो
१०५. अणाणाए एगे सोवट्ठाणा, आणाए एगे निरुवट्ठाणा । एवं ते मा होउ । एय
कुसलस्स देसणं।
१०६. तद्दिट्ठीए तम्मुत्तीए तप्पुरस्कार तस्सणी तणिवेसणे ।
१४४
प्रायास्सुतं