________________
८७. से पास सव्वो गुत्ते, पास लोए महेसिणो,
जे य पण्णाणमंता पवुद्धा प्रारंभोवरया ।
८८. सम्ममेयंति पासह ।
८६. कालस्स कंखाए परिव्वयंति ।
-ति वैमि।
६०. विगच्छ-समावण्णेणं अप्पाणेणं णो लभइ समाहि ।
६१. सिया वेगे अणुगच्छंति, असिया वेगे अणुगच्छंति,
अणुगच्छमाहिं अणणुगच्छमाणे कहं ण णिविज्जे ?
६२. तमेव सच्चं णीसंक, जं जिहिं पवेइयं ।
६३. सढिस्स णं समणुण्णस्स संपन्वयमाणस्स-समियंति मण्णमाणस्स एगया
समिया होइ,समियंति मण्णमाणस्स एगया असमिया होइ, असमियंति मण्णमाणस्स एगया समिया होइ, असमियंति मण्णमाणस्स एगयाअसमिया होइ।
समियंति मण्णमाणस्स समिया वा, असमिया वा, समिया होइ उवेहाए । असमियंति मण्णमाणस्स समिया वा, असमिया वा, असमिया होइ उवेहाए।
६४. उवेहमाणो अणुवेहमाणं वूया-उवेहाहि समियाए ।
१५. इच्चैवं तत्य संधी झौसिनो भवइ ।
६६. उट्ठियस्स व्यिस्स गई समणुपासह ।
६७. एत्थवि बालभाव अप्पाणं गो उवदंसेज्जा ।
१४२
आयरिं-सुतं