________________
३५. श्रावंती केयावती लोगसि परिगहावंती । से अप्पं वा, बहुं वा, अणुवा,
थूलं वा, चित्तमंतं वा, अचित्तमंतं वा, एएसु चेव परिगहावंती।
३६. एयमेव एगेसि महन्भयं भवइ ।
३७. लोगवित्तं च णं उदेहाए ।
३८. एए संगे अवियाणनो से सुपतिवद्धं सूवणीयं ति गच्चा, पुरिसा परमचक्लू
विपरक्कमा ।
३६. एएसु चेव बंभचेरं।
-त्ति वेमि।
४०. से सुयं च मे अज्झत्थियं च मे बंध-पोक्खो तुझ अज्झत्येव ।
४१. एत्य विरए अणगारे, दोहरायं तितिक्खए ।
पमत्ते बहिया पास, अप्पमत्तो परिव्वए ।
४२. एवं मोणं सम्म अणुवासिज्जासि ।
तिइप्रो उद्देसों
४३. सावंती केयावंती लोयंसि अपरिंगहांयंती, एएसु चैव अपरिग्गहावंती ।
४४. सोच्चा वई मेहावी, पंडियाणं णिसामिया।
१३२
श्रीयांर-सुत्त